SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ इतिहास ] : १५१ : ખાખરના ચૈત્યના લેખ धान्याभिरामं श्री खाखरग्रामं प्रतिबोध्य सम्यग् धर्मक्षेत्रं चक्रे यत्राधीशो महाराज श्रीभारमलजी भ्राता कुंभर श्री पंचायणजी प्रमदमबलपराक्रमाक्रांत दिक्चक्रश्चक्रबंधु प्रतापतेजा यस्य पट्टराशी पुष्पाबाईप्रभृति तनूजाः कुं० दुजाजी, हाजाजी, भीमजी, देसरजी, देवोजो, कमोजी नामानो रिपुगजगटा केशरिणस्तत्र च शतशः श्रीओसवालग्रहाणि सम्यग् जिनधर्म प्रतिबोध्य सर्वश्राद्धसामाचारीशिक्षणेन च परमश्राद्धीकृतानि तत्र च ग्रामग्रामणीभद्रकत्यदानशूरत्वादि गुणोपार्जितयशःप्रखरकर्पूरपूरसुरभीकृतब्रह्मांडभांडः शा. चयरसिकः सकुटुंब: श्रीगुरुणा तथा प्रतिबोधितो यथा तेन घंघरशा शिवापेथाप्रभृति समवहितेन नव्योपाश्रयः श्रीतपागणधर्मराजधानीव चक्रे, तथा श्रीगुरूपदेशेनैव गुर्जरधरिथ्याः शिलातक्षकाना कार्य श्रीसंभवनाथप्रतिमा कारिता | शा. वयरसिकेन तत्सुतेन शा. सायरनाम्ना मूलनायक श्री आदिनाथप्रतिमा २ शा वीज्जाख्येन ३ श्रीविमलनाथप्रतिमा च कारिता, तत्प्रतिष्ठा तुवा. वयरसिकेनैव सं. १६५७ वर्षे माघसित १० सोमे श्रीतपागच्छनायक - भट्टारक - श्री विजय सेन सूरिपरमगुरूणामादेशादस्मद्गुरुश्रीविवेकहर्पगणिकरेणैव कारिता । तदनन्तरमेव प्रासादोऽप्यस्मद्गुरूपदेशेनैव फाल्गुनासित १० सुमुहूर्त्ते उवएसगच्छे भट्टारक - श्रीकक्कसूरियोधित - श्री भाणदकुशल श्राद्धेन ओसवाल ज्ञातीय पारिपिगोत्रे शा. वीरापुत्र डाहापुत्र जेठापुत्र शा. खाखणपुत्ररत्नेन शा. वयरसिकेन पुत्र शा. रणवीर शा. सायर शा. महिकरणस्नुपा उमा रामा पुरीपौत्र शा. मालदेव, शा. राजा, खेतल, खेमराज, वणवीर, दीदा, वीरा प्रमुखकुटुंबयुतेन प्रारेभे । तत्र सान्निध्यकारिणौ धंधरगोत्रीयो पोर्णमीयक कुलगुरु भट्टारक श्रीनिश्राश्राद्धौ शा. कंथडसुत शा. नागीभा शा. मेरगनामानौ सहोदरौ सुत शा. पाचासा महिपाल मलप्रसादात् कुटुंबयुतौ प्रासादोऽयं श्रीशंत्रुजयावताराख्यः सं. १६५७ वर्षे फा. कृ० १० दिने प्रारब्धः । सं. १६५९ वर्षे फा० शु० १० दिनेऽत्र सिद्धिपदवीमारुरोह | आनंदाच कच्छमंडन - श्रीखाखरिनगरसंघे श्रेयश्च । सं. १६५९ वर्षे फा० सुद १० दिने पं. श्रीविवेकहर्षगणिभिर्जिनेश्वर तीर्थ विहारोऽयं प्रतिष्ठितः ॥ प्रशस्तिरियं विद्याहर्षगणिभिर्निरचिता । संवतो वैक्रमः ॥ વિવેકદ્ધ ગણિ મહાન ક્રિયાહારક તપાગચ્છાધિપતિ આચાય' શ્રી ભાણુ દળિસૂરિજીના શિષ્ય ઋષિ શ્રીપતિના શિષ્ય પ. હર્ષોંનાઁદના શિષ્ય થાય છે. તેઓ એક મહા
SR No.011537
Book TitleJain Tirtho no Itihas
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherCharitra Smarak Granthmala
Publication Year1949
Total Pages651
LanguageGujarati
ClassificationBook_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy