________________
८७
सव चेतसि वर्तेऽहमिति वार्तापि मचित्ते वर्तसे चेत्त्वमलमन्येन
दुर्लभा । केनचित् ॥ १॥
.
निगृह्य कोपतः कांश्चित् कांश्चित् तुष्ट्याऽनुगृह्य च । प्रतार्यन्ते मृदुधियः, प्रलम्भनपरैः परैः ||२|| अप्रसन्नात् कथ प्राप्यं फलमेतदहुतम् । चिन्तामण्यादयः किंन, फलन्त्यपि विचेतनाः ||३|| वीतराग ! सपर्यास्तवाज्ञापालनं परम् । आज्ञाऽऽराद्धा विराद्धा च, शिवाय च भवाय च ॥४॥
आकालमियमाज्ञा ते, हेयेोपादेयगोचरा । आश्रवः सर्वथा हेय उपादेयश्व संवरः ||५॥ आश्रवेो भवद्देतुः स्यात् संवरा मोक्षकारणम् । इतीयमाईती मुष्टिरन्यदस्याः प्रपञ्चनम् ॥ ६ ॥ इत्याज्ञाराधनपरा अनन्ताः परिनिर्वृताः । निर्वान्ति चान्ये कचन, निर्वास्यन्ति तथाऽपरे ||७| हित्वा प्रसादना दैन्यमेकयैव त्वदाज्ञया । सर्वथैव विमुच्यन्ते, जन्मिनः कर्मपारात् ॥८॥
पादपीठलुठन्मूर्ध्नि मयि निवसतां
चिरं
मदृशे त्वन्मुखासक्ते, हर्षवाष्पजलोर्मिभिः ।
अप्रेक्ष्य प्रेक्षणावभूतं क्षाणात् क्षालयतां मलम् ||२॥
पादरजस्तव ।
पुण्यपरमाणुकणोपमम् ॥ १॥