________________
त्वत्पुरो लुठनेर्भूयान्मभालस्य तपस्विनः। कृतासेव्यप्रणामस्य प्रायश्चित्तकिणावलिः ||३|| मम त्वदर्शनोद्भूताश्चिरं रोमाञ्चकण्टकाः। नुदन्तां चिरकालात्यामसद्दर्शनवासनाम् ॥४॥ त्वद्वक्त्रकान्ति ज्योत्स्नासु, निपीतासु सुधास्विव । मदीयैर्लोचनाम्भोज। प्राप्यतां निर्निमेपता ||५|| त्वदास्यलासिनी नेने त्वदुपास्तिकरौ करौं । त्वद्गुणश्रोतणी श्रोत्रे, भूयास्तां सर्वदा मम ||६|| कुण्ठापि यदि सोत्कण्ठा, त्वद्गुणग्रहणं प्रति । ममैषा भारती तर्हि, स्वस्त्येतस्यै किमन्यया ॥७॥ तव प्रेष्योऽस्मि दासोऽस्मि सेवकोऽस्म्यस्मि किङ्करः । आमिति प्रतिपद्यस्व, नाथ ! नातः परंनुवे ॥८॥ श्रीहेमचन्द्रप्रभवाद् वीतरागस्तवादितः। कुमारपालभूपालः, प्राप्नोतु फलमीप्सितम् ॥९॥
[कलिकालसर्वज्ञत्रीहेमचन्द्राचार्यप्रणीत--
वीतरागस्तोत्र. प्र. १, १९, २०.] यो विश्वं वेद वेधं जननजलनिधेः भगिनः पारवा, पौवापर्याविरुद्ध वचनमनुपम निष्कलकं यदोयम् । तं वन्दे साधुवन्धं सकलगुणनिधिं ध्वस्तदोपद्विपन्त, बुद्धं वा वर्धमान शतदलनिलय केशवं वा शिव का ||४||
[स्तुनिकारा. श्रीहेमचन्द्राचाया:]