________________
वीतरागस्तवः ॥
यः परात्मा परंज्योतिः, परमः परमेष्ठिनाम् । आदित्यवर्ण तमसः परस्तादामनन्ति 'यम् ॥१॥ सर्वे येनोदमूल्यन्त समूलाः, क्लेशपादपाः । मूर्ना यस्मै नमस्यन्ति, सुरासुरनरेश्वराः ॥२॥ प्रावतत यतो विद्याः, पुरुषार्थप्रसाधिकाः। यस्य ज्ञान भवन-मावि-भूतभावावभासकृत् ॥३॥ यस्मिन् विज्ञानमानन्दं, ब्रह्म चैकात्मतां गतम्। स श्रद्धेयः स च ध्येयः, प्रपद्ये शरणं च तम् ॥४॥ तेन स्यां नाथवॉस्तस्मै, स्पृहयेयं समाहितः । ततः कृतार्थो भूयासं, भवेयं तस्य किङ्करः ॥५॥ तत्र स्तोत्रेण कुर्याच, पवित्रां स्वां सरस्वतीम्। इद हि भवकान्तारे, जन्मिना जन्मनः फलम् ॥६॥ क्वाहं पशोरपि पशुर्वीतरागस्तवः क्व च । उत्तितीपुररण्यानी', पद्भ्यां पडरिवारम्यतः ||७|| तथापि अद्धामुग्धोऽहं, नोपालभ्यस्खलन्नपि । विशृङ्खलाऽपि वाग्वृत्तिः, श्रद्दधानस्य शोभते ॥८॥ श्रीहेमचन्द्रप्रभवाद् बीपरागस्तवादितः । कुमारपालभूपालः, प्राप्नोतु फलमीप्सितम् ॥९॥