________________
જૈન ચિત્રકલપકુમ જે આનંદ આપનાર છે, કપૂર, લવિંગ, મલયાચળ પર્વતનું ચંદન, કાળાગુરુ, ઉત્તમ કંદુક, તુર્કી એ સર્વ પ્રકારને ધૂપ ઉવેખવાથી તેને મનહર મઘમઘ સુગંધ ઉત્પન્ન થવાથી જે મનહર દેખાય છે, મણિનાં કિરણે વડે જેમાંથી અન્ધકારને નાશ થએલો છે,–ઘણું કહેવાથી શું?
(૩) વળી આઠમા “મલિ' અધ્યયનમાં ભિત્તિચિત્રાનો ઉલ્લેખ કરવામાં આવ્યો છે. ૯
• तेणं कालेणे २ कुरुजणवए होत्था हथिणाउरे नगरे अदीणसतू नाम राया होत्था जाप विहरति, तत्पणं मिहिलाए कुंभगस्स पुत्ते पभावतीए अत्तए मल्लीए अणुजायए मञ्चदिनए नाम कुमारे जाव जुबराया याषि होत्था, तवे णं मल्लदिने कुमारे अन्नया कोडबिय. सहावेति २ गच्छह गं तुम्मे मम पमदवणसि एणं मह चित्तसभ करेह अणेग जाव पञ्चप्पिणंति. तते णं से मल्लदिन्ने चित्तगरसेणि सदावेति २ एवं वयासी तुघ्भे णं देवा.1 चित्तसभ हावभावविलासविधायकलिएहिं स्वेहिं चितेह २ जाव पञ्चप्पिणह, तते णं सा चित्तगरसेणी तहत्ति पडिसुणेति २ जेणे व सयाई गिहाई तेणेव उवा० २ तलियाओ वनए य गेहंति २ जेगेव चित्तसभा तेगेव उवागच्छंति २त्ता अणुपविसति २ भूमिभागे विरचंति २ भूमि सज्जेंति २ चित्तसभ हावभाव जाव चित्तेउं पयता यावि होत्या, तते गं एगस्स चित्तगरस्स इमेयास्वा चित्तगरलद्धी लद्धा पत्ता अमिसमन्नागया-जस्स णं दुपयस्स वा चउपयस्स अपयस्त वा एगदेसमविपासति तस्स णं देसाणुसारेणं तयाणुरूवं निव्वत्तेति, तए णं से चित्तगरदारए मलीए जवणियंतरियाए जालतरेण पायंगुटै पासति तते णं तस्स णं वित्तगरस्स इमेयारूचे जाव सेय खलु ममं मल्लीएवि पायगुटाणुसारेणं सरिसग जाव गुणोववेयं रूवं निवत्तितए, एव संपेहेति २ भूमिभाग सज्जेति २ मडीएवि पायंगुटाणुसारेण जाव निव्वत्तेति, तते णं सा चित्तगरसेणी चित्तसभ जाव हावभावे चित्तेति २ जेणेव मलदिने कुमारे तेणे २ जान एतमाणत्तियं पञ्चप्पिणति, तए णं महदिने वित्तगरसेणिं सकारेइ विपुलं जीवियारिहं पीइदाणं दलेइ २ पडिविसज्जेइ, तए णं मालदिने अनया हाए अंतेउरपरियालसंपरितुडे अम्मधाईए सद्धिं जेणेव चित्तसभा तेणेव उवा० २ चित्तसभ अणुपविसइ २ हावभावविलामविब्बोयकलियाइ रुवाई पासमाणे २ जेगेव मल्लीए विदेहवरगयकमाए तयाणुस्वे णिवत्तिए तेणेव पहारेत्य गमणाए, तए णं से मत्लदिन्ने कुमारे मल्लीए विदेहवररायकमाए तयाणरूवं निव्वत्तियं पासति २ इमेयास्वे अभथिए जाव समप्पज्जित्था-एसणं माली विदेहवररायकन्नत्तिका लज्जिए वीडिए विअडे सणिय २ पञ्चासकर, तए णं मल्लदिन्नं अम्मधाई पञ्चोमकंतं पासित्ता एवं वदासीकि तुम पुत्ता! लज्जिए वीडिए विअडे सणिय २ पचासकइ ?, तते ॥ से मल्लदिन्ने अम्मधानि एवं वदासी-जुत्तं गं अम्मो ! मम जेट्टाए भगिणीए गुरुदेवयभूयाए लज्जणिज्जाए मम चित्तगरणियत्तिय सभ अणुपविसित्तए ? तए णं अम्मपाई मल्लदिन्न कुमार व०-नो खलु पुना। एस मल्ली, एस णं मल्ली विदे० चित्तगरएणं तयाणुस्वे णिवत्तिए, तते णं मल्लदिन्ने अम्मधाईए एयमद्रं सोचा आसुरुत्ते एवं वयासी-केसणं भो चित्तयरए अपत्थियपस्थिए जाव परिवज्जिए जे णं मम जेट्टाए भगिणीए गुरुदेवयभूयाए जाव निपतिएतिकछु तं चित्तगरं वनं आणवेइ, तए णं सा चित्तगरस्सेणी इमीसे कहाए ला समाणा जेणेव मल्लदिन्ने कुमारे तेणेव उवागच्छह ता करयलपरिग्गहियं जाव बद्धावेइ २ ता २ एवं वयासी एवं खलु सामी ! तस्स चित्तगरस्स इमेयात्वा चित्तकरलद्धी लद्धा पत्ता अभिसमन्नागया जस्स णं दुपयस्स वा जाव णिव्वसेति तं