________________
अध्ययन अमीआरमु.
[२२३] आयाण-मेयं भिक्खुस्स गाहावतीहिं सद्धिं संवसमाणस्स:-इहखलु गाहावती अप्पणो सअटाए अगणिकायं उज्जालेज वा पजालेज वा विजाविज वा, अह भिक्खू उच्च वयं मण णयच्छेज्जा:- एते खलु अगणिकायं उजालेंतुवा, मा वा उज्जालेतु, जाव मा वा विजवेतु अह भिक्खुणं पुव्वविदिवा जाव जं तहप्पगारे उवस्सए नो ठाणं वा सेनं वा निसीहियं 'वा चेतेजा । (६५८)
आयाण-मेयं भिक्खुस्स गाहावतीहिं सर्हि संवसमाणस्स;-इहखलु गाहावतिस्स कुंडले वा, गुणं । वा, मणी वा, मोत्तिए वा, हिरन्ने वा, कडगाणि वा, तुडियाणि २ वा, तिसरगाणि वा, पालंबाणि वा, हारे वा, 'अहहारे वा, एगावली वा, मुत्तावली वा, कणगावली वा, रयणावली वा तरुणियं वा कुमारि अलंकियविभूसियं पेहाए, अह भिक्खू उच्चावयं मणं णियच्छेजा, “ एरिसिया वा सा, गोवा एरिसिया” इति वा गं बूया, इति वा णं मणं साएजा । अह भिक्खुणं पुव्योवदिवा जाव जं तहप्पगारे उवस्सए णो ठाणं वा जाव चेतेज्जा । (६५९)
१ रसना-मेखलामंडन मितियावत् २ अंगदानि
वळी त्यां त्रीजो ए दोप छ के त्यां गृहस्थ पोताना माटे अनि धखावीने चाळे के वधारे त्यारे मुनिनु कदाच दिल उंचं नीचं थाय के आ गृहस्थो भले अनि धखावो, माटे मुनिने एवी भलामण छे के तेणे तेवी जातना मझानमां नहि रहे [६५८]
.. मुनिने गृहस्थ साथे वसतां चोधो आ दोप छे-गृहस्थने त्यां कुंडल, कंदोरा, माण, मोती, सुवर्ण, कडा, बाजुबंध, गंठा, सांकळ, हार, अर्धहार, एकावळी, मुक्तावळी, रत्नावळी, विगेरे आभूषणो जोइ अथवा तेना शणगारपी गोभित युवान कुमारिओ जोइ मुनिना मनने विर्तक थाय के मारे घरे पण वधू आबुज हनुं या पारे त्यां आई न हतुं. माटे मुनिने एवी भलामण छ के तेणे. आवे स्थळे न रहे [६५९]