________________
[२२४]
आचारांग-मूळ तथा भाषान्तर. आयाण मेयं भिक्खुस्स गाहावतिहिं सद्धिं संवसमाणस्स:-इह गाहावतिणीओ वा, गाहावतिधूयाओ वा. गाहावतिसुम्हाओ वा, गाहाव- . तिधातीओ वा गाहावतिदासीओ [, गाहावतिकम्मकरीओ वा, तासिं च णं एवं वृत्तपुव्वं भवति:-" जे इमे भवति समणा भगवती जाव उवरतामेहुणातो धम्मातो, णो खलु एतेसि कप्पइ मेहुणधम्म परियारणाए आउट्टित्तए, जा य खलु एतेसिं सद्धिं मेहुणधम्मं परियारणाए आउद्देजा, पुत्तं खलु सा लभेजा ओयस्सि तेयरिंस वच्चस्सि जसस्ति संपहारियं । आलोयं दरिसिणिजं." एयप्पगारं णिग्योसं सोचा णिसम्म तासिं च णं अण्णयरी सदिया तं तवस्सि भिक्खुं मेहुणधम्मपरियारणाए आउटावेजा। अह भिक्खूणं पुव्योवदिट्टा जाव जं तहप्पगारे सागरिए उवस्सए णो ठाणं वा सेज वा णिसीहियं वा चेतेज्जा । (६६०)
एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं । (६६१)
. ............
१ रुपवंतं २ संग्रामशूरं ३ अभिमुखं कुर्यात्
गृहस्थ साथै वसतां पांचमो आ दोप छे, गृहस्थना घरे तेनी ने ओ, अथवा पुत्रीओ अथवा बहुओ, अथवा दाइओ अथवा दासीओ एक वीजामां आई वाले छे के "जे आ स्त्री संभोगथी निवर्तला श्रमण भगवंत होय छे तेओने स्त्रीओ साथे मैथुन कर निपिद्ध छे, पण जो कोइ स्त्री (एमने डगावीन) एमना साथे संभोग करे तो तेणीने बळवान् तेजस्वी रुपवान् यशस्वी अने विजयी पुत्रनी प्राप्ति थाय." आई वोलg सांभळीने कोइ पुत्रनी वांछा धरनारी भोळी स्त्री ते तपखि मुनिने डगावीने तेने पोताना पाशमां पाडे. माटे मुनिने एवी भलामण छे के तेणे एवा स्थळे नहि रहे [६६०].
ए सर्व मुनि अने आयर्नु सदाचरण छ (६६१)