SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ MAHAKARMAVIBHANGA pātasya vipakenārhatvaphalalābhī cīvarapiņdapātaśayanāsanaglānapratyayabhaisajyapariskārāṇām lābhi. tatha hi tasya Bhagavata durbhikṣe pañca bhiksuśatāni dattāni. tasya puṇyānubhāvena sarvesāṁ divyam ananta' bhaktam prädurbhavati. ayam pudgalaḥ kayena sukhi cittena ca. 2 I A vipakenaitarhy apy aham labhi 2 B pariksānām. A om labhi. 3 Sic A et B 77 1 XLVII. katamah pudgalo na kayena sukhi na cittena ca. akṛtapunyaḥ pṛthagjana utsannakulavamsa vastrannapānavirahitaḥ paragrheșu hindanti. tatha vyādhibhih kusṭhaksayakāsajvarapāndurogadadrupāmādibhih parigata hastapādavikalās caksurvihīnās ca. ayam pudgalo na kayena sukhi na cittena. XLVIII. katamat karma yena samanvagataḥ pudgalo 'payeṣupapanno 'bhirupo bhavati prasadikaḥ snigdhakayah snigdhacchavir nayanābhirāmo darśaniyah. ucyate. yaḥ pudgalo rāgasamutthitena dauhsilyena samanvāgatah apāyesupapadyate yatha mayūrasuka-" sārikākāraṇḍavacakravākaprabhṛtayah. idam karma yena agataḥ pudgalo 'pāyeṣūpapanno 'bhirūpo bhavati prāsādikaḥ snigdhakayaḥ snigdhacchavir nayanābhirāmo darśaniyaḥ. samanv XLIX tatra katamat karma yena samanvagataḥ pudgalo 'pāyesupapanno durvarņo bhavati rūkṣakayo ghoradarśanaḥ'. ucyate. yah pudgalo dveṣasamutthitena dauḥsilyena samanvagato 'pāyesūpapadyate. yatha siṁhavyāghrakākaśrgālakṛsṇasarpapretapiśācādayaḥ. idam karma yena apayesupapanno durvarno bhavati rūksakayo ghoradarśanaḥ. L. tatra katamat karma yena samanvāgataḥ pudgalo 'payesupapanno durgandho bhavati jihmendriyo 'vyaktendriyaḥ. ucyate. yah pudgalo mohasamutthitena dauhsilvena samanvāgataḥ apāyesūpapa 4 A dwyanantaryabhahtam 5 A om. ce §. B écrit akrtapunyah prthagjana suivi d'une lacune et met ensuite tous les mots au pluriel T indique bien le pluriel pour prthagjana par l'addition du terme dag J'ai rectifié le texte en conséquence J'ai maintenu le simple hundanti que T rend par rgyu ba «< circuler >> 6 A partir d'ıcı, lacune d'un feuillet dans A. 7 B insère ici apratiküladarsanah (sic), qui ne reparaît pas dans la phrase finale du § et que T n'a pas 8 B Jihvendriya et de même à la fin du § Ta lu de même et traduit lče'i dban po littéralement. La correction Jihmendriya me semble cependant certain, d'ailleurs K avait lu ainsi (yuse [et yusona] yndrinta).
SR No.011081
Book TitleMahakarma Vibhanga
Original Sutra AuthorN/A
AuthorSylvain Levi
PublisherLibrairie Ernest Leroux Paris
Publication Year1932
Total Pages254
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy