SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ 76 MINĀLARMAVIBII ANGA karmani nūnam balavatlarāni' karınabhyo vajrakalpebhyah yatıa vasibhūto 'ham anubhavāmi duhkhāni karmāņi. yathā ca Janghākāsyapah, tena kila Vārānasyām pratyekabuddhasya pratisrutam. bhaktam dāsyāmiti. sa tasya mahatā pariśramena kālātihramane ūsanne 2 bhaktam datlavān. sa tena karmanā pascime janmani vitarāgo 'pi bhūtvā" pūrvāhne pindapātam paryațati. kālātikramaạc āsanne kathamcid bhaktam labhate tathāsya Janghākāsyapa eva nāma. ayam pudgalaś cittena sukhi na kāyena XLVI. katamaḥ pudgalah kāyena sukhi cittena ca. ucyate. arhan kşināsravaḥ kṣtapunyaḥ. yathā Kaśmirarājā Dharmayasahputro Bahulah". tathā hy asya simhanādah. aśītir me āyuşmanto varṣāņi pravrajitasya na kadācid vyādhir bhūtapūrvah antatah siro’rtimātram api tena kila Vārānasyām gāndhikabaņijā? bhūtvā Kahucchandah samyaksambuddhah saírāvakasamgho glāna 'bhaisajyenopanimantrito bhikṣunā cūrhatā ekā haritaki grhitã. sa tasya karmaṇo vipākena nirābādhaḥ, ārogyaparamā lābhā uktā Bhagavatā 10 yathā cāryAniruddhah kathayatı. tasya khalv āyusmantaḥ pindapūtasya vipākena saptakrtvaḥ pranite Trayastrimsadevanikaye upapannaḥ saptakřtvo manusyeșu rājyam kāritam. tasyaiva ca pinda 1. Stance A. a) balıhatarūn, b) dharmesu vajrakalpataresu , c) 'bhūtā apı, d) anubhavūmo. T=B Il sembla bien que la slance est une īryā, soit défectuousc, soit irrégulière, elle devient régulière si on lit a) nūna el b) kalpakebhyah, 2. B om. ūsanne T introduit une négalion dovant dattavan zas ma byin « il ne donno pas la nourriture (promise) ». 3 A. vitarāgo' pu pūrvahnapundahetoh 4 Ayathā coltarāpathe kasmīrāyām rājá dharmāyanaputro, T dper na rgyal po chos grags kyu bu ba kula lta bu « comme le fils du roi Lol-gloire, Bakula » Selon l'Apadāna, Bakula cst, né à Kaušāmbi Son avadāna, tel qu'il est conte ici, ost onlièrement d'accord avec le récit qu'en faut Bakula lui-même dans la collection des Ivadānas dos grands disciples que j'ai déjà cilée ad s VI (Tok XVII, 4, 69), Vinaya des Mūla Sarvāstivādıns, O adhivastu, chap Lxx), et Tok XIV, 6, 16a (trad à part) 5. A asmatto 6. A scrovarti Le suihanāda rapporto ici est conforme à la série des déclarations de Bakula dans le Bakulasutta du Majjhima 124 =Madhyama 34 asīt me avuso vassānu pabbajıtassa nābhijānāmi. 7 B gāvakabanujā Abanijena Tot le chinois confirment gāndhika. 8 A. kukucchandah B kakulsanduh 9 A grāmao B lac + nao T na ba'z = glāna 10 C'est le début du vers 6 du varga XXVI de l'Udānavarga = Dhammapada 204 T s'arrête après colte citation et conclut le g - L'avadāna d'Aniruddha qui suit est d'accurd avec le récit fait par Aniruddha dans le même recueil que je viens de citer, Tok XVII, 4, 72 ct XIV, 6, 196 lehetoh
SR No.011081
Book TitleMahakarma Vibhanga
Original Sutra AuthorN/A
AuthorSylvain Levi
PublisherLibrairie Ernest Leroux Paris
Publication Year1932
Total Pages254
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy