SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ MAILĪK IRVAVIBHANGA ucyate. yathā sa eva Hilliśāli grha patih. yathā Bhagavān āha. tasya punar mahārāja grha pates tac ca kućalam karma pariksinam anyac ca na krtam. so 'dya prathamarātrim Raurave pacyate. yathā rājā Prasenajid rājyād bhraşło Rājagpham anuprāptah sa tatra purāņamülakapattrāni mukhe praksipya khādan puruşenāksiptah. śyāsupārņena mukhepātha maranam mộtaḥ pratyekabuddhapūrvas tasya [pūrvasya '] pindapātasya vipākena. ayam pudgalo yasyāyuś ca kşīnam punyāni ca XLIII bis. katamasya pudgalasya nāyuh kşīņam [na]' harma. api tu klešāḥ kšiņāḥ. ucyate. srotaāpannasya. sakrdāgāminaḥ anāgāminah pratyekabuddhasya. ayam pudgalo yasya nāyuh ksīņam [na] karma. api tu kleśāḥ kṣīņāh XLIV. katamaḥ pudgalah kāyena sukhi na citten krtapunyah prthagjanaḥ kāyena sukhi na cittena. yathā mahādhanabrāhmaṇagphapatayo rājā ca Māndhātā ayam pudgalaḥ kāyena sukhi na cittena. XLV katamah pudgalaś cittena sukhi na kāyena, ucyate. yatharhann apunyaḥ cittena sukhi na kāyena yathārya - Sonottaras tena kila pūrvajanmani pratyekabuddhasya snāyato ó gomayapindakah kapikacchumiśraḥ snānārthañ dattah. tena karma 'vipākena kusthena śarīram visiryati tathā higāthā bhāsitā. lerre » Dans une existence antérieure, il s'était mis en colère contro sa mère parce qu'elle avait donné à un Pratyekabouddha de passage des radis qu'il comptait manger Peut-être il faut corriger Syāsuo du ms on pāmśuo. - Pour Hillısāli, cf sup & XXXVII où son nom est écrit Osāla 1. A et B écrivent au début et à la fin du $ : yasya nāvuh ksīnam karma api tu (B harmāpu tu) klesāh ksīnāh Mais T porte les deux fois the 'an ma zad čin las hyan ma cad la de' non mons pa zad pa yod C'est ce lente que j'ai adopté dans ma traduction D'ailleurs K confirme T 2 Sıc B A mahādhano brāhmanagrhapatıh. Mais T dper na yul magadha' bram ze dan hhyum bdag, c'est ce texte que j'ai suivi dans ma traduction 3 B alpapunyah ciltena Ayathāpunyah sa Chg « comme l'Arbat sans mérites » T dper na dgra bčom pa har ma sa lta bu « comme par exemplo l'Arhat Karmasa ». J'ignore si Apunya doit être pris ici comme un nom propre, mais cf inf XLVI. 4 A yathā ca sono Je n'ai pas retrouvé cet avadāna ni le vers qu le conclut 5 A srapato 6 A hapukaccha B kapındakacchu T kapita suhara. Le kapıkacchu est le mucuna pruritus des botanistes 7. B karmano. 8 A om tathā hi
SR No.011081
Book TitleMahakarma Vibhanga
Original Sutra AuthorN/A
AuthorSylvain Levi
PublisherLibrairie Ernest Leroux Paris
Publication Year1932
Total Pages254
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy