SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ 66 MATTĀKARMAVIBHANGA 'nyatarasmin grhe pratyājātaḥ'. tasya jāyamānasya mātā kālagatā. anena mātā māritā jāyamānena mūlanaksatre jāto 'yam mā nirmūlam hulam karisyaty amangalo 'yam iti mātrā sārdham smaśāne utsrstah tatrāpi ca mātur chastanāt ksiram pragharati” tenaiva punyānubhāvena viveddhas ca Bhagavatāgatya' pravrājitah etac ca sarvam anupūrvena Bhagavatā bhiksūņāṁ kathitam. evam anena pūrvam ksiradhenuh * prasādajātena dattā pascād vipratisāri samvịttaḥ. tasyedam karmaphalam yas tv asau pūrvakaś cittaprasādas tad evāsya moksabijam. yathā “ ca Campāyām mahānagaryām' Iśvaro grhapatiputrah tena bhịtyānāṁ haste sarvam dhanam caturdisam bānijyāya® presitam tac ca sarvain deśāntaragatamo vinastam. sa ca parakarmakarah 10 samvrttah. #idam karma yena samanvāgatah pidgalah pūrva sukhito bhūtvā pascad duhkhito bhavati XXXIV. katamat karma yena samanvāgataḥ pudgalah pūrvam duhlhilo bhūtvā pascāt sukhito bhavati. ucyale ihaikatyo dānam samādāya vācitah samānaḥ pratijāníte 2. krcchrena dadāti dattvā tu dānam pascāt pritim utpūdayati ". sa yadā manusyesūtpadyate daridresu kulesūtpadyate. tasya pascāt te bhogā abhivụddhim gacchanti. "atra cĀniruddhasyāvadānam vahtavyam. tena kila Rājagļhe I A prajātah 2 A pravartate. Mais cf. Avadāna Salaha I, 282; Divyāv 57, 409 ct palı paqgharatı 3. B gatva 4 A gochenuh. 5. A pūrvam hascit prasüdali. 6 Tom. col caemple et reprend à dam karma Je ne connais pas l'histoire de cot Isvara. 7 A "nagare. 8 A bānijyena. 9 A drógalam 10. A karmaksetra . T reprend ici. 12 Ex conj A tharkalyo dānai samāpılan mātrsomānah krcclrena dadātı B thaikatvo dūnam samādüyina, pratyjānīte T Čug sbyin pa byed du bčug na kha na ba las khas len em hha sra béın du sbyin pa byed la « quelqu'un qui s'est mis à faire des dons promet péniblement et donne péniblement » Chg ct Cht n'apportent pas d'éclaircissement J'ai rótablı lo passage d'après la fin du s 13 A adalvā tu dānain yascāpnoli samulpädag antı 14 T om tous les exemples donnés ici. A atiayonirodhasyāvadānam Lo sūtra Pūrvā. parāntaku, qui a déjà été cité sup S VIII (voir la note ad loc ) s'ouvre en effet par l'avadāna d'Aniruddha , le Pratyckabuddha porte dans la version chinoisc du Madhyama Tok. XII, 5, 751 lo nom de Wou hoan << sans mal » qui est certainement pénibli le passage d'aprin yascāpnoli sami. A atiayonu
SR No.011081
Book TitleMahakarma Vibhanga
Original Sutra AuthorN/A
AuthorSylvain Levi
PublisherLibrairie Ernest Leroux Paris
Publication Year1932
Total Pages254
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy