SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ 59 MAHAKARMA VIBHANGA 1 5 6 sukhāya mama ca. [prapate mām pā]' tayāgnau va pravesayeti. tan naiva kartavyam. kim karanam. mātāpitarau ghatayitvāvasyam narakagamanam. ata eva Bhagavata pratisiddho na mātāpitṛghātakaḥ pravrajayitavyah nasti tasya pravrajyā nopasampadā. nāsti phalaprāptiḥ. evamvidham varjayitvanyathā samasamā mātāpitara ācāryopadhyāyāh. katham ca samasama. nanu Bhagavatoktam'. mātāpitroḥ putrasneho yavad asthimajjām āśritya tisṭhaty ala eva matapitṛbhyam ananujñātasya nāsti pravrajya. yathāryaRasṭrapālaŚona * prabhṛtayo Bhagavatā mātāpitarāv ananujñāрya na pravrajitāḥ. adyāpi tān ananujñātān na pravrajayanti. yatha ca Bhagavati pravrajite Suddhodanasya putraśokena caksusi antarhite ucyate'. mātāpitaraḥ pañca sthānāni pratyāśamsamānāḥ putram icchanti. samvardhito no vṛddhibhūtān pālayiṣyati kāryam ca kariṣyati dravyasvami ca bhavisyati. kalagatānam ca pitṛpindam dasyati. kulavamsas ca cirasthitiko bhavisyati. imani pañca sthānāni pratyāśaṁsamānā mātāpitarah putram icchanti naivam ācāryopadhyāyāḥ. Kevalam eva karunyam puraskṛtya katham asya 'nadikālapravrttasya saṁsaracakrasya paryantam kuryad iti. yatha Bhagavata Vinaya uktam. upadhyāyasya sisye putrasamjña bhavati 10. siṣyasyapy upadhyaye pitrsamjñā bhavati evam anyonyaniśritāḥ sukhino" bhavisyanti. evam acaryopadhyayah samasamā mātāpitṛbhiḥ. yatha Cakravartisūtra 12 1. A panivah suivi d'une lacune jusqu'à piti (=[pravesa]ati B ya suivi d'une lacune jusqu'à tavāgnau T ned gyan[s] du thon fig « jette-moi dans un précipice »>, donc prapāte mām pataya 2 A tat tena. - 3 Cf Vinaya pali, I, p. 82: puttapemain. at thiminjam āhacca tiṭṭhati. 4 A sastrapala sonita". 5 A matapitror ananujñaya 6 Je n'ai pas rencontré ailleurs ce détail. Selon le Mahavastu III, 117-132 c'est Gautami qui a perdu la vue à force de pleurer Bhagavat, et elle recouvre la vue en le retrouvant 7 A api ca - Le passage correspondant se rencontre en pali dans l'Anguttara III, 43, Pañcaka no XXXIX 8. A kathayami vasya 9. Cf Vinaya pali, I, p. 45 upajjhayo saddhivihārikamhi puttacittam utthāpessati IO B bhavisvati Et de même inf. II A sukhitā 12 Le Cakravartisutra est encore cité à plusieurs reprises, v inf § LXX, LXXV et LXXXVI, dans ces trois passages, il est désigné comme un sūtra de l'Abhidharma. Abhidharme Cakravartisütre; Abhidharmasūtre A Cakravartisūtravibhange B; et Abhidharme Cakravartisūtre A Cakravartisūtravibhange B. Les diverses citations
SR No.011081
Book TitleMahakarma Vibhanga
Original Sutra AuthorN/A
AuthorSylvain Levi
PublisherLibrairie Ernest Leroux Paris
Publication Year1932
Total Pages254
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy