SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ MAHIKARMAVIBHANGA 57 bhavati. 'yathā Maitrāyajñena deśāntaragatepa tasminn eva janmani pratyekasvargam pratyekanarakam cānubhūtam. ya evam deśāntaragatah? sukhaṁ duḥkham pratyanubhavati. idam karma deśāntaravipākam? getad darśayati Bhagavān. yathā mayi tathā mātāpitrsu. ācāryopādhyāyeșu vacanakārināṁ samo vipākaḥ iha loke paraloke ca. katham - iha loke samah karmavipāko bhavati. yathā Śrāvastyām daridrapuruso Bhagavantam saśrāvakasamgham bhuñjānam dřstvā cittam prasāditavān. tena mahāpunyasambhāra upārjitaḥ rājyasamvartaniyam karma krtam. tad eva ca mokşabijam. tac ca jñātvā Bhagavatā gāthā bhāsitā". ye tatrābhyanumodante vaiyāvrtyakarāś ca ye anūnā dakşiņā teşām te 'pi punyasya bhāginaḥ etad eva gāthā samutthānam. manahpūrvangamā dharmā manahíresthā manojavāh manasā' cet prasannena bhāsate vā karoti vā tatas tam sukham anveti chāyā vā anuyāyinio. tataś cyutas 10 ca devesūpapannah. 11 yathā ca Tagarasikhi nāma pratyekabuddhah. durbhikse daridrapurusena sūpah" pratipāditaḥ. sa ca tadahar eva tasmin nagare rājābhisiktah. tataḥ kālāntarena pratyekabuddhah samvșttah. ya esa sūtrāntare paripathitah pratyekabuddhas 1. B om toute cette phrase jusqu'à . dain karma 1 A add sugatah. 3 A B vipaksam 4 B atha 5 A bhagavān gāthăm bhāsate. - La même stance se retrouve dans Anguttara III, 41 = Ekottara ch 32 fin, Tok XII, 2, 23a - Pour la stance suivante, cf. sup S XXV Mais ni l'une ni l'autre stance n'est mise en rapport avec l'épisode que rapporte notre texte 6. A gāthāyāh. 7 B vā A ca 8. A lato na B tam. 9 B anugāmini 10 A om. II. A tathā. - L'histoire du don fait à Tagarasikhin est un thème fréquent. Cf inf. XXXVII, - et pour une histoire très analogue à celle du texte, mais dont Mahālāsyapa est le héros, Beal, Romantic Life, p 319 12 A yūpah B yūpam . Mais T brod snoms =pındapāta, aumône de nourriture.
SR No.011081
Book TitleMahakarma Vibhanga
Original Sutra AuthorN/A
AuthorSylvain Levi
PublisherLibrairie Ernest Leroux Paris
Publication Year1932
Total Pages254
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy