SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ MAHAKARMAVIBHANGA I A mahakalasyayo 2 A "oparena. 3 B.. rmakaparvatam 4 A vihayasam В vaihā.. 5 B insère distva 8 Varṣākāreņa brāhmaṇena sthavira Mahākāśyapo bhikṣu Rajagrhasyoparimena Gṛdhrakūṭāt parvatad Rsigiripārśvam' vihāyasā gacchan drsṭaḥ. tena praduştacittena Devadattājātaśatrusamsargād vägduścaritam kṛtam esa śramaņo vihāyasa gacchan parvatat parvatam gacchati. tad yatha markato vṛkṣād vṛksam eva. Bhagavatah kathitam. Varsākārena brāhmaṇena krodhajatena vägduścaritam krtam tasya ko vipakaḥ. Bhagavan aha. asya vägduścaritasya vipakato' Varsākāro brahmanaḥ pañca janmantaraśatāni markato 10 bhavisvatiti. tatas tena Varsākāreņa śrutam Bhagavata nirdiṣṭatvam kila pañca janmāntarasatāni markato bhavisyatiti". sa samvignacittam prasāditavan. tena Bhagavan parinirvāṇakāle pṛstah tasya karmanaḥ 12 kadā parikṣaya iti. Bhagavan āha. tany eva pañca janmāntarasatāni kim tu Rajagrhe utpatsyase" yatha" jambvā " Jambudvipe jāyate 1o. yatroṣṭrikāmātrāņi" phalani yatha kṣaudramadhv aneḍakam eva 18 45 6. B cyuta 7 A vihāyasam 8. A krodharajatena 9 B vipāko 10 A harmato B lacune B om toute la phrase tatas tena - Peut-être convient-il de corriger A et de nırdıstas tvam bhavisyasiti II lier 12 B insere vipakah 13 B Satani. grha utpatsyatı 14 B yaya 15 A jambā 16 B jayali A jñāyate L'explication de ce passage est fort embarrassante, d'autant plus que les textes parallèles font défaut M Finot propose de lire yatha yayā jambvā Jambudvipo jñāyate. en rapportant cette phrase à ce qui suit « des fruits grands comme des ustrikas, comme ceux du jambu qui donne son nom au Jambudvipa » La peine est atténuée, puisqu'il aura comme singe d'excellents fruits à manger B n'a conservé qu'une partie du nom, grha. -Les cruches austrika sont de grandes jarres, en forme de chamelles (ustrikakrti), assez grandes pour servir de logis à des moines de l'ordre Ajivaka, selon le témoignage des textes jainas Cf. Abhidhana Rajendra, s v utṭhiyā et utṭhiyasamanā. 17 A yatra austrika B tatrostro 18 B anetraham A om Le mot anedaka manque à PW2. Il est cependant donné et expliqué par Mhvy. 5729, en tib sbran risi ma skol ba ou bkol ba « miel non bouilli >> ;
SR No.011081
Book TitleMahakarma Vibhanga
Original Sutra AuthorN/A
AuthorSylvain Levi
PublisherLibrairie Ernest Leroux Paris
Publication Year1932
Total Pages254
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy