SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ MAHAKARMA VIBHANGA 27 tah'. upasamkramya Bhagavatā sārdham sukhasambhāvanāyām? samrajanīyāṁ vividhām kathām vyatisāryaikānte nişanṇaḥ Suko Māṇavas Taudeyaputro Bhagavantam idam evāvocat āgato Bhagavān Gautamo 'smākaṁ niveśanam. āgåmane Bhagavatā Gautamena Sankhakuñjaraḥ kimcid uktah. Ihāham Māņava pūrvāhạe nivāsya pătracivaram ādāya Śrāvasiyām piņdāya prāviksati sāvadānam Śrāvastyām piņdopacaranam. yena bhavato' 'tra niveśanam tenopasaņkrāntah. upasamkramya dvāramūle 'vasthitah. tena khalu punah samayena Sankhakuñjaro gonikāstrtamañcake dhirūdho 'śmantakopadhānāyām 5 kāmsyapātryām sālimāṁsodanam paribhurkte. adrākṣīt Sarkhakuñjaro mām dvāra mūle 'vasthitam drstvā ca punar bukkati. tam enam evam vadā[mi etad api tel Sankha na damayati yad asi bhokārād bukkāram āgatah evam ukte Sankhakuñjaro 'bhisaktah kupitaś candibhūto 'nāttamanā goņikāstặtāt paryankād avatiryādhastāt paryankasya dārusyandanikāyāṁ nişaņņaḥ kim punar Bhagavān Gautamah Sankhakunjarasyāsmākam pūrvasyām jātam jānīte. Alam Mānava tiştha mā etam artham pariprākşit', 'mā te bhavisyati āghātas cākṣāntiś ca cetaso daurmanasyam. dvir api trir api Suko Mānavas Taudeyaputro Bhagavantam etad avocat. him punar Bhagavān Gautamo 'smākam Sankhakunjaram pūrvikāyām jātam sampānite. Alam Māņava tiştha mā mām etam artham pariprāksīt. mā ihaiva ca te bhavisyaty āghātaś cāksāntiś ca cetaso daurmanasyam, anātha tvam Māņava yāvad dvir api trir apy etam artham nā .... Māņava śrnu sādhu ca susthu ca manasi kuru. bhāsisye. yas te Māņava pitā Taudeyaḥ sa esa kāyasya bhedād dhināyām svayonāv upapannaḥ Tad bho Gautama evam bhavisyati asmākam pitā yal' istayajña āhitāgnir ucсhritayūpaḥ sanniyate" kāyasya bhedāt śubhre brahmaloke upapanno bhavișyaty. anenaiva te Mānava mānābhimānena pitā Taudeyo mahādānapatiḥ śvayonāv upapannah. pitur Mānava yadi me bhāṣitam na 1. A bhavanlopasakrāntah. 2. Sic A Probablement sammodanīyām. 3. Sic A 4 A bhagavato 5 A asmattaropo, ut sup 6. Lacune dans A 7. Sic A, et de même infra 8. A om 9. Le passage est corrompu, j'ai suivi dans ma traduction le texte de Cht το Α γοηαι. 11. Sic A Peut-être il faut rétablir sainjñāyate
SR No.011081
Book TitleMahakarma Vibhanga
Original Sutra AuthorN/A
AuthorSylvain Levi
PublisherLibrairie Ernest Leroux Paris
Publication Year1932
Total Pages254
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy