SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ •: 462 :. Jinabhadra Gaņi's [The tenth disappears with the cloth. So, when caitanya vanishes with the bhūtas, how is it to go to the other world ? ||40411 (1952) Even by taking cartanya as different from bhūtas, the existence of para-loka will not be established अह वि तदत्थंतरया न य निच्चत्तणमओ वि तदवत्थं । अनलस्स वाऽरणीओ भिन्नस्स विणासधम्मस्स ॥४०५॥(१९५३) Aha vi tadatthantarayā na ya niccattanamao vi tadavattham Analassa varanio bhinnassa vināsadhammassa ॥ 405 ॥ ( 1953) [ अथापि तदर्थान्तरता न च नित्यत्वमतोऽपि तदवस्थम् । अनलस्येवाऽरणितो भिन्नस्य विनाशधर्मणः ॥ ४०५ ॥ (१९५३) Athäpi tadarthāntaratā na ca nityatvanato'pi tadavasthami Analasyevaranito bhinnasya vinasadharimanah ॥ 405 ॥ ( 1953 )] Trans.-405 And even if it is different, its perpetuality is not (established). Hence, like fire which is transitory and which is different from arani, it is transitory. ( 1953 ) टीका-अथापि तदर्थान्तरता भूतेभ्योऽर्थान्तरता चैतन्यस्याभ्युपगम्यते, नन्वतोऽपि तदवस्थं भवान्तरगामित्वाभावलक्षणं दूषणम् ; च शब्दो यस्मादर्थे, यतोऽर्थान्तरभूतस्यापि चैतन्यस्य न नित्यत्वम् । कथंभूतस्योत्पत्तिमत्वेन विनाशधर्मकस्य । कस्य यथाऽनित्यत्वम् ? इत्याह-अनलस्य । कथंभूतस्य ? भिन्नस्य । कस्य ? । अरणीतोऽरणेः। इदमुक्तं भवति-भूतेभ्योऽर्थान्तरत्वेऽप्यनित्यं चैतन्यम्, उत्पत्तिधर्मकत्वात् , अरणिकाष्टोत्पन्नतद्भिन्नानलवदिति, यच्चानित्यं तत् किमपि कालं स्थित्वाऽनलवदत्रापि ध्वंसते, इति न तस्य भवान्तरयायित्वम् , अत इत्थमपि न परलोकसिद्धिरिति । ___ अथ प्रतिपिण्डं भिन्नानि भूतधर्मरूपाणि बहूनि चैतन्यानि नेष्यन्ते, किन्त्वेक एव समस्तचैतन्याश्रयः सर्वत्रिभुवनगतो निष्क्रियश्चात्माऽभ्युपगम्यते यत उक्तम्
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy