SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ Vada ] Gaṇadharavada •: 365 :• Tava bandhe mokṣe ca, sa ca na karya yataḥ sphuta eva | Sa-śarire-tarabhāvo nanu yah sa bandho moksa iti ॥314॥(1862)] Trans.-313–314 Really speaking, you have not understood the real meaning of the sentences of the Vedas such as "Na ha vai sa-sartrasya priyyā-priyayorapahati” ete, 'and hence your doubt as regards bandha and moksa (has arisen). That doubt should no longer be entertained. For, bandha and moksa are nothing but the qualities of having a form and formlessness ( respectively ). ( 1861-1862 ) टीका - व्याख्या - " न हि वै सशरीरस्य प्रिया-प्रिय योर पहतिरस्ति, अशरीरं वा वसन्तं वा प्रिया - ऽप्रिये न स्पृशतः " इत्यादीनां च वेदपदानां सदर्थं त्वं न मुणसि । ततो बन्धे मोक्षे च तव सौम्य ! शङ्का, सा च न कार्या, यतो ननु यः सशरीरे - तरभावः स्फुट एव बन्धो मोक्षचेति कथं शङ्का युज्यते ? । एतदुक्तं भवति - " स शरीरस्य " इत्यनेन बाह्या - ssध्यात्मिकानादिशरीरसंतानस्वरूपो बन्धः प्रोक्तः, तथा, "अशरीरं वा वसन्तम् " इत्यनेन त्वशेषशरीरापगमस्वभावो मोक्षः प्रतिपादितः । तथा " स एव विगुणो बियते " इत्यादीन्यपि पदानि संसारिजीवस्य बन्धमोक्षाभाव प्रतिपादकानि त्वं मन्यसे । तच्चायुक्तम्, मुक्तजीवविषयत्वात् तेषाम् । मुक्तस्य च बन्धाद्यभावेऽविप्रतिपत्तिरेवेति । तदेवं भगवता छिन्नस्तस्य संशयः ॥ ३१३ - ३१४ ॥ ( १८६१-१८६२ ) ।। D. C.-You have not grasped the real meaning of the Vedapadas such as:-" Na ha vai sa-sarîrasya priya-'priya yorapahati," "Asarîram vā vasantam priya-priye na sprıs'ataḥ.” And that is why, O Saumya! you have raised the doubt as regards bandha and mokṣa. But, this sort of doubt should not be entertained by you. For, it is clear that bandha and mokṣa are nothing but the qualities of sa-sariratva and a-s'arîratva respectively. By the words sas'arirasya etc. bandha which is nothing but the santana of the external, as well as, internal anādi
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy