SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Vada] Gañadharavada .: 275 [ अशुभो यः परिणामः सा हिंसा स तु बाह्यनिमित्तम् । कोऽप्यपेक्षेत न वा यसादनैकान्तिकं बाह्यम् ॥ २१८ ॥ (१७६६ ) Aśubho yaḥ pariņāmaḥ sā himsā sa tu bāhyanimittam i Ko'pyape kşeta na va yasmādanaikāntikam bāhyam ||2181|(1766)] Trans.—218 What is ( known as ) inauspicious consequence is ( itself ) himsā. But that is an external cause. Some may or may not require ( this cause ), because the external ( cause ) is variable. ( 1766 ) टीका-यसादिह निश्चयनयतो योऽशुभपरिणामः स एव " हिंसा" इत्याख्यायते । स च बाह्यसत्त्वातिपातक्रियालक्षणं निमित्तं कोऽप्यपेक्षते, कोऽपि पुनस्तन्निरपेक्षोऽपि भवेत् , यथा तन्दुलमत्स्यादीनाम् ; तस्मादनैकान्तिकमेव बाह्यनिमित्तम् , तत्सद्भावेऽप्यहिंसकत्वात् , तदभावेऽपि च हिंसकत्वादिति ॥ २१८ ॥ (१७६६ )॥ D. C.-An action having inanspicious consequence is called himsā. This sort of himsā results from the nimitta of jîvahimsā while sometimes himsā results without the apeksā of those nimittas as in the case of tandulamatsya. As the bahya nimitta is anaikāntika, an action is himsaka sometimes even in absence of bāhya nimitta and a-hinsaka sometimes even in its own absence. असुभपरिणामहेऊ जीवाबाहो त्ति तो मयं हिंसा। जस्स उन सो निमित्तं संतो विन तस्स साहिंसा ॥२१९॥(१७६७) Asubhaparināmaheū jīvābāho tti to mayam himsā i Jassa u na so nimittam santo vi na tassa sā himsā 1121911 (1767) [अशुभपरिणामहेतुर्जीवावाध इति ततो मतं हिंसा । यस्य तु न स निमित्तं सन्नपि न तस्य सा हिंसा ॥ २१९ ।। (१७६७) Asubhapariņāmahetu r-jivābādha iti tato matam himsa i Yasya tu na sa nimittam sannapi na tasya sa himsā ||21911 ]
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy