SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ •:276 Jinabhadra Gani's [The fourth Trans.--219 Affliction of sivas as a cause for an evil end is called himsā. That which has no such (end), has nothing like himsā even if cause is there. ( 1767) टीका-ततस्तस्माद् यो जीवाबाधोऽशुभपरिणामस्य हेतुः, अथवा, अशुभपरिणामो हेतुः कारणं यस्यासावशुभपरिणामहेतुर्जीवाबाधो जीवधाता, स एव " हिंसा" इति मतं तीर्थकर-गणधराणाम् । यस्य तु जीवाबाधस्य सोऽशुभपरिणामो न निमित्तं स जीवाबाधं सन्नपि तस्य साधोर्न हिंसेति ॥ २१९ ॥ (१७६७)॥ D. C.-One who inflicts pain upon javas with an evil purpose is said to commit himsā; but one who has no such purpose does not commit himsă even if he inflicts pain upon jîvas. सद्दादओ रइफला न वीयमोहस्स भावसुद्धीओ। जह, तह जीवाबाहो न सुद्धमणसो वि हिंसाए ॥२२०॥(१७६८) Saddādao raiphalā na vîyamohassa bhāvasuddhio i Jaha, taha jivabāho na suddhamanaso vi himsāe || 220 ॥ (1768) [शब्दादयो रतिफला न वीतमोहस्य मावशुद्धः। . यथा, तथा जीवावाधो न शुद्धमनसोऽपि हिंसायै ॥२२०॥ (१७६८) Sabdadayo ratiphalá na vitamohasya bhavasuddheh | Yathi, tathā jivabadho na suddhamanaso'pi himsāyai ॥ 220 ॥ ] Trans.--220 Just as sabda etc do not become the objects of pleasure to a dispassionate saint on account of the purity. of ( his ) mind, affliction of jivas too does not become the cause of himsā to a person having pure intention ( 1768 ) टीका-यथेह वीतराग-द्वेष-मोहस्य भगवत इष्टाः शब्द-रूपादयो भावविशुद्धितो न कदाचिद् रतिफला रतिजनकाः संपद्यन्ते, यथा वेह शुद्धात्मनो रूपवत्यामपि मातरि न विषयाभिलाषः संजायते; तथा शुद्धपरिणामस्य यत्नवतः साधोः सत्त्वोपघातोऽपि न हिंसाय संपद्यते । ततोऽ
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy