SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ .: 169 .. Vada ] Gaṇadharavada D. C. - Jñāna should never be said to be entirely ksanika. It may be kṣanika to a certain extent. If knowledge were taken to be absolutely transient, there would be no recognition in old age of objects perceived in childhood, as in the case of one who is perished after its birth. Ultimately smarana will not exist at all even if jnana were taken to be kṣanika in every way. And there is another difficulty also. जस्सेगमेगबंधणमेगंतेण खणियं य विष्णाणं । सवखणियविपणाणं तस्साजुत्तं कदाचिदवि ॥ १२६॥ (१६७४) Jassegamegabandhanamegantena khaniyam ya vinṇāṇam Savvakhaniyavinnānam tassājuttam kadācidavi ॥ 156 | (1674) [ यस्यैकमेकबन्धनमेकान्तेन क्षणिकं च विज्ञानम् । सर्वक्षणिकविज्ञानं तस्यायुक्तं कदाचिदपि ।। १२६ ।। ( १६७४ ) Yasyaikamekabandhanamekantena kṣaṇikam ca vijñānam | Sarvaksanikavijnanam tasyāyuktam kadacidapi || 126 | ( 1674) ] Trans. – 126 It is never reasonable to accept vijñāna ( of an object) as vijñāna having all-pervading kṣanikatā, as it is one independant vijnana exclusively connected with one moment ( 1674 ). , • टीका - यस्य वादिनो बौद्धस्य ' एकविज्ञान संततयः सच्चाः इति वचनादेकमेवासहायं ज्ञानं तस्य ' सर्वमपि वस्तु क्षणिकम्' इत्येवंभूतं विज्ञानं कदाचिदपि न युक्तमिति संबन्धः । इष्यते च सर्वक्षणिकता विज्ञानं सौगतैः, " यत् सत् तत् सर्वं क्षणिकम् " तथा " क्षणिका : सर्वसंस्काराः " इत्यादिवचनात् । एतच्च क्षणिकता ग्राहकज्ञानस्यैकत्वे न संभवत्येव । यदि हि त्रिलोकीत लगतैः सर्वैरपि क्षणिकैः पदार्थः पुरः स्थित्वा तदेकं विज्ञानं जन्येत, तदा तदेतज्जानीयाद् यदुत - " क्षणिकाः सर्वेऽप्यमी पदार्थाः " इति । न चैवं सर्वैरपि तैस्तज्जन्यते । कुतः १ इत्याह- ' एगबंधणं ति ' यस्मादेकमेव 22
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy