SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Vada 1 Gañadharavāda . ::119:. is very subtle as it is beyond the cognizance of senses and it is of an interior nature because it is so closely connected with jîva. So, vicitrata in the case of a Kārmaņa sarira should be recognized just as variegation of an external gross object is apprehended as that of vikāras of the clouds etc. - Again, the author states an objection and its reply :को तीए विणा दोसो थूलाए सबहा विप्पमुक्कस्स । देहग्गहणाभावो तउ य संसारवोच्छित्ती॥ ८५॥ (१६३३) Ko tîe viņā doso thūlāe savvahā vippamukkassa 1 Dehaggahaņābhāvo täu ya sarisäravocchittî u 85 ( 1633 ) [ कस्तया विना दोषः स्थूलया सर्वथा विप्रमुक्तस्य । देहग्रहणाभावस्ततश्च संसारव्यवच्छित्तिः ।। ८५ ॥ (१६३३ ) Kastaya vina dosah sthūlayā sarvathā vipramuktasya ı Dehagrahaņābhāvastatasca samsāravyavacchittiḥ || 85 ( 1633 )] Trans.-85 ( The opponent will say— ) What harm is there in ( believing ) its absence ? ( The reply is-) It is impossible for (the soul) liberated from a gross body to enter a ( new ) body in that case; and ultimately a ( complete ) break-off of the mundane world ( will follow ). ( 1633 ) टीका-प्रेरकः प्राह-ननु बाह्यायाः स्थूरतन्वा वैचित्र्यं प्रत्यक्षदृष्टत्वादेवाभ्रादिविकारवदभ्युपगच्छामः । अन्तरङ्गायास्तु कर्मरूपायाः सूक्ष्मतनोर्वैचित्र्यं कथमिच्छामः, तस्याः सर्वथाऽप्रत्यक्षत्वात् ? । अथ तदनभ्युपगमे दोषःकोऽ प्यापतति, ततोऽर्थापत्तेरेव तद्विचित्रताऽभ्युपगन्तव्या, तर्हि निवेद्यतां कस्तया विना दोषोऽनुषज्यते ? । आचार्यः प्राह-मरण काले स्थूलया दृश्यमानतन्वा सर्वथा विप्रमुक्तस्य जन्तोभवान्तरगतस्थूलतनुग्रहणनिबन्धनभूतां सूक्ष्मकर्मतनुमन्तरेणातनदेहग्रहणाभावलक्षणो दोषः ममापद्यते । न हि निष्कारणमेव शरीरान्तरग्रहणं युज्यते । ततश्च देहान्तरग्रहणानुपपत्तेमरणानन्तरं सर्वस्याप्यशरीरत्वादयत्नेनैव संसारव्यवच्छित्तिः स्यात् ।। ८५ ( १६३३ ) ॥
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy