SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ .: 118 : . Jinabhadra Gaņi's [The second [ ततो यदि तनुमात्रमेव भवेत् का कर्मकल्पना नाम ? । कर्मापि ननु तनुरेव सूक्ष्मतराभ्यन्तरा नवरम् ॥ ८४ ॥ ( १६३२ ) Tato yadi tanumātrameva bhavet kā karma-kalpanā nāma ? I Karmapi nanu tanureva sūksmatarābhyantarā navaram || 84(1632)] Trans.-84 Now, if Karman is itself the body, why should Karman be assumed at all? That is not proper. In fact Karman is also a body though subtle and interior to a great extent. ( 1632) टीका-एवं मन्यते परः-यद्यभ्रादिविकाराणामिव कर्मपुद्गलानां विचित्रपरिणतिरभ्युपगम्यते । ततो बाह्यं सकलजनप्रत्यक्षं तनुमात्रमेवेदं सुरूपकुरूप-सुख-दुःखादिभात्रैः स्वभावत एवाभ्रादिविकारवद् विचित्ररूपतया परिणमति, इत्येतदेवास्तु, का नाम पुनस्तद्वैचित्र्यहेतुभूतस्यान्तर्गडुकल्पस्य कर्मणः परिकल्पना, स्वभावादेव सर्वस्यापि पुद्गलपरिणामवैचित्र्यस्य सिद्धत्वात् ? इति । भगवानाह-"कम्मं पीत्यादि"। अयमभिप्रायः-यद्यभ्रादिविकाराणामिव तनोर्वैचित्र्यमभ्युपगम्यते, तहिं ननु कर्मापि तनुरेव, कार्मणशरीरमेवेत्यर्थः, केवलं श्लक्ष्णतरा, अतीन्द्रियत्वात् ; अभ्यन्तरा च, जीवेन सहातिसंश्लिष्टत्वात् । ततश्च यथाऽभ्रादिविकारवद् बाह्यस्थूरतनोवैचित्र्यमभ्युपगम्यते, तथा कर्मतनोरपि तत्कि नाभ्युपगम्यते ? इति भावः ॥८४(१६३२)। D. C.--The opponent-Now that Karma-pudgalas have been accepted as having variegated transformations like various visible changes in clouds etc. this body also, which is pratyaksa to all, can undergo a number of alternations by virtue of its svabhāva in the form of surūpa, kurūpa, sukha, duḥkha etc, And hence, it is not at all necessary to assume an intervening agent like Karman for the production of surîra etc. For, a variety of visible changes in the case of all pudgalas is accomplished by its very svabhāvu. The Ācārya-Because we take the vaicitrya of tanu as being similar to that of various vikaras in abhra etc. the Karman should also be taken as tanu. This Kārmana body
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy