________________
जिनमण्डननिवद्धम् रुररीचरीक्रियते तर्हि साध्येऽपि साध्यापत्ति केन निषि येत । तद्यथा 'यत्र यत्र साध्यं तत्र तत्र साधनम्' इत्येवंविधोयमाने यथा साध्ये साधनं तथा साधनाविनाभूतं तत्र साध्यमपि विलोक्यतेऽन्यथा हेतोरनैकान्तिकत्वप्राप्तेः । साध्ये साधनसद्भावेऽपि साध्याभावात् तेन च व्यभिचारात् । साध्ये साध्याङ्गीकारे च सप्रश्रयोऽयमात्माश्रय स्वात्मवन्धु. कथं न प्राघुणकीभवेत् । देशव्याप्तिमात्राङ्गीकारे समप्रजाग्रत्प्रामाणिकमान्ये धूमानुमानेऽपि सत्यताभिमानोऽभिमानशालिना कथं प्रथापथमानीयते । तत्र च देशव्याप्ते. स्वप्नदशायामपि विभावनाऽभावात् । तथाहि-गगनमण्डलतलावलम्बी धूमः, पर्वताखर्वनितम्बसम्बन्धी च घूमध्वज इति क्व देशव्याप्तिरिति ।
नापि साधनत्व-साध्यत्वजात्योरित्येवंरूपो द्वितीयोऽद्वितीयोचितमुखायान्तर्मुखाणाम् । न हि क्वापि यत्र साधनत्वरूपा जातिस्तत्र साध्यत्वरूपा जातिरिति प्रतीयते स्वस्वव्यक्तिनिष्ठयोस्तयोर्जात्योभिन्नाधिकरणत्वात् । न कदाचिदपि कुत्राप्यपेक्षितस्वाधिकरणा जातिरन्याधिकरणां जातिमपेक्षते स्वसिद्धये । न हि घटत्वं पटत्वाविनाभृतं पटत्वं वा घटत्वाविनाभूतं क्वापि कलावता विलोक्यते, तयोभिन्नाधिकरणत्वेनापेक्षितनियतैकत्वव्यक्तितया परस्परमपेक्षाया दुरापास्तत्वात् ।
तृतीयपक्षोऽपि तृतीयप्रकृतिसततानुकृतिप्रतिवद्धरति कस्य हि मतिमतो हास्याय न स्यात् , यत. केवलव्यक्तीनामिव व्यक्तिविशेषितव्यक्तीनामप्यानन्त्यात् । तत्र चास
विदा प्रतिबन्धस्य ग्रहीतुमशक्यत्वात् । तद्ग्रहणे च सर्वेषामयत्नोपनतसर्वज्ञत्वप्राप्ते. , पूर्वोत्तरचरादिहेतूनामहेतुत्वप्राप्त्यादिदूषणोद्घोषणाया अवारणीयत्वाच्च । तथा यः साधनवान् स साध्यवानिति न सार्वत्रिको विश्वास. क्वापि सम्पद्यते । गोपालघटचादौ साधनसद्भावेऽपि साध्याभावस्य विभावनात् । किञ्च, यो यः साधनवान् स स साध्यवानित्येवं व्याप्तिसमये सर्वेषामपि साध्यवतां गृहीतत्वात् किं पुनस्तत्रानुमानप्रवर्तनेन । अथ व्याप्त्यवसरे साध्यवन्मात्रमेव साधनवव्यापकतया गृहीतं न तु नियतपक्षाश्रयः साध्यवान् इति चेत् तत्किमिदानीम् बहवः साध्यवन्त' ? । हन्त ! एव साधनवन्तोऽपि बहवो भवेयुरिति तदानन्त्यात् सम्बन्धग्रहणानुपपत्तिस्तदवस्थेवेति घटकुट्या प्रभातम् ।
चतुर्थोऽपि न प्रार्थनीय सार्थकत्वेन । जातिविशिष्टव्यक्तीनामप्यानन्त्येन पूर्वोक्तदूषणानतिवृत्ते. ।
नापि पञ्चमश्चमत्कारकारी गरीयस्ताङ्गतानाम् । न हि नियतैकव्यक्त्यविनाभाविनी जाति स्वपृथग्भूतान्यव्यक्त्या सहाविनाभावमुत्पादयेत् । तन्न व्याप्तिकरणोपायो निरपायोऽस्ति येन तद्वलेन साधनं साधीय. स्यात् ।