________________
भगवई
जहणणेण अट्ठारस सागरोवमाइ वासपुहत्तमव्भहियाड, उक्कोसेण सत्तावन्न सागरोवमाइ तिहि पुव्वकोडीहि ग्रव्भहियाइ, एवतिय काल सेवेज्जा, एवतिय काल गतिरार्गात करेज्जा । एव नव वि गमा, नवर - ठिति ग्रणुवध सवेह च जाणेज्जा १-९। एव जाव अच्चुयदेवो, नवर - ठिति ग्रणुवध सवेह च जाणेज्जा । पाणयदेवस्स ठिती तिगुणिया सट्ठि सागरोवसाइ, श्रारणगस्स तेर्वाट्ट सागरोवमाइ, ग्रच्चुयदेवस्स छावट्टि सागरोवमाइ ॥
३०६ जइ कप्पातीतावेमाणियदेवेहितो उववज्जति - कि गेवेज्जाकप्पातीता० ? अणुत्तरोववातियकप्पाती ता०
?
गोयमा | गेवेज्जाकप्पातीता, श्रणुत्तरोववातियकप्पातीता ॥
३०७ जइ गेवेज्जा० - कि हेट्ठिम-हेट्ठिम गेवेज्जगकप्पातीता जाव उवरिम उवरिम गेवेज्जा ० ?
८६२
गोमा । हेट्टिम-हेट्ठिम गेवेज्जा जाव उवरिम उवरिम गेवेज्जा ।।
1
३०८ गेवेज्जगदेवे ण भते । जे भविए मणुस्सेसु उववज्जित्तए, से ण भते । केवतिकालट्ठितीएसु उववज्जेज्जा ?
I
गोयमा ' जहण्णेण वासपुहत्तट्ठितीएसु, उक्कोसेण पुव्वकोडीद्वितीएसु । ग्रवसेस जहा ग्राणयदेवस्स वत्तव्वया, नवर - श्रोगाहणा' - एगे भवधारणिज्जे सरीरए । से जहण्णेण अगुलस्स ग्रसखेज्जइभाग, उक्कोसेण दो रयणीयो । सठाण - एगे भवधारणिज्जे सरीरे । से समचउरससठिए पण्णत्ते । पच समुग्धाया पण्णत्ता, त जहा - वेदणासमुग्धाए जाव तेयगसमुग्धाए, नो चेव ण वेडव्वियतेयगसमुग्धाएहि समोर्हाणसु वा, समोहणति वा, समोहणिस्संति वा । ठिती अणुवधो जहणेण बावीस सागरोवमाइ, उक्कोसेण एक्कतीस सागरोवमाइ । सेस तं चेव । कालांदेसेण जहण्णेण वावीस सागरोवमाइ वासपुहत्तमव्भहियाइ, उक्को - सेण तेणउति सागरोवमाइ तिहि पुव्वकोडीहि प्रभहियाइ, एवतिय काल सेवेज्जा, एवतिय काल गतिरागति करेज्जा । एव सेसेसु विग्रट्ठगमएसु, नवरठितिं सवेह च जाणेज्जा १-६ ॥
३०६ जइ अणुत्तरोववाइयकप्पातीतावेमाणियदेवेहितो उववज्जति - कि विजयग्रणुत्तरोववाइय० ? वेजयतप्रणुत्त रोववाइय जाव सव्वट्टसिद्ध ० ? गोयमा ! विजयग्रणुत्तरोववाइय जाव सव्वट्टसिद्धश्रणुत्तरोववाइय ॥ ३१० विजय-वेजयत-जयत - अपराजियदेवे ण भते । जे भविए मणुस्सेसु उववज्जित्तए, से ण भते ! केवतिकालद्वितीएसु उववज्जेज्जा ? एव जहेव गेवेज्जगदेवाण, नवर—प्रोगाहणा जहणेण गुलस्स ग्रसखेज्जइभाग, उक्कोसेण एगा रयणी ।
१ श्रोगाहणा गो ( अ, क, ख, ता, व, म, स ) 1 २. सठारण गो ( अ, क, ख, ता, व, म, स ) 1