________________
चउवीसइम सत (बावीसइमो उद्देसो)
८६३
सम्मदिट्ठी, नो मिच्छदिट्ठी, नो सम्मामिच्छदिट्ठी । नाणी, नो अण्णाणी, नियम तिण्णाणी, त जहा - ग्राभिणि बोहियनाणी, सुयनाणी, मोहिनाणी । ठिती जहणेण एक्कतीस साग रोवमाइ, उक्कोसेण तेत्तीस सागरोवमाइ । सेस त चेव । भवादेसेण जहण्णेण दो भवग्गहणाइ, उक्कोसेण चत्तारि भवग्गहणाइ । कालादेसेणं जहण्णेण एक्कतीस सागरोवमाइ वासपुहत्तमव्भहियाइ, उक्कोसेण छावट्ठ सागरोवमाइ दोहि पुव्वकोडीहि ग्रव्भहियाइ, एवतिय काल सेवेज्जा, एवतिय काल गतिरागति करेज्जा । एव सेसा विट्ठ गमगा भाणियव्वा, नवर - ठिति प्रणुवध सवेध च जाणेज्जा | सेस एव चेव १-६ ॥ ३११ सव्वट्टसिद्धगदेवे ण भते । जे भविए मणुस्सेसु उवर्वाज्ज्त ० ? सा चे . विजयादिदेववत्तव्वया भाणियव्वा, नवर-ठिती प्रजहण्णमणुक्कोसेण तेत्तीस सागरोवमाइ । एव अणुवंधो वि । सेस त चेव । भवादेसेण दो भवग्गहणाइ, कालादेसेण जहणणेण तेत्तीस सागरोवमाइ वासपुहत्तमव्भहियाइ, उक्कोसेण तेत्तीस सागरोवमाइ पुव्वकोडीए प्रव्भहियाइ, एवतिय काल सेवेज्जा, एवतिय काल गतिरागति करेज्जा १ ॥
1
३१२ सो चेव जहण्णकालट्ठितीएसु उववण्णो, एस चेव वत्तव्वया, नवर — कालादेसेण जहणेण तेत्तीस सागरोवमाइ वासपुहत्तमब्भहियाइ, उक्कोसेण वि तेत्तीस सागरोवमाइ वासपुहत्तमव्भहियाइ, एवतिय काल सेवेज्जा, एवतिय काल गतिरागति करेज्जा २ ॥
३१३ सो चेव उक्को कालट्टितीएसु उववण्णो, एस चेव वत्तव्वया, नवरं - कालादेसेण जहणेण तेत्तीस सागरोवमाइ पुव्वकोडीए ग्रव्भहियाइ, उक्कोसेण वि तेत्तीस सागरोवमाइ पुव्वकोडीए ग्रव्भहियाइ एवतिय काल सेवेज्जा, एवतिय काल गतिरागति करेज्जा ३ । एते चेव तिण्णि गमगा, सेसा न भण्णति ॥ ३१४ सेव भते । सेव भते । ति ॥
बावीसइमो उद्देसो
३१५ वाणमतरा ण भते । कोहिंतो उववज्जति - कि नेरइएहिंतो उववज्जति ? तिरिक्ख० ? एव जहेव' नागकुमारउद्देसर असण्णी तहेव निरवसेस |
३१६ जइ सण्णिपचिदिय' तिरिक्ख जोणिएहितो उववज्जति - किं सखेज्जवासाउय०?
असखेज्जवासाउय ० ?
१. भ० २४ । १४३, १४४ ।
२ स० पा० सणिपचिदिय जाव असखेज्जवासाउय ।