________________
चउवीसइम सतं ( एगवीसतिमो उद्देसो)
८६१
जोणियउद्देसए तहेव भाणियव्वा', नवर – एयाणि चेव परिमाण प्रज्भवसाणनाणत्ताणि जाणिज्जा पुढविकाइयस्स एत्थ चेव उद्देसए भणियाणि । सेस तहेव निरवसेसं १-६ ॥
३०१. जइ देवेहितो उववज्जति - कि भवणवासिदेवेहितो उववज्जति ? वाणमतरजोइसिय-वेमाणियदेवेहिंतो उववज्जति ?
गोयमा । भवणवासिदेवेहितो वि जाव वेमाणियदेवेहितो वि उववज्जति । ३०२ जइ भवणवासिदेवेर्हितो - कि सुरकुमार जाव थणियकुमार० ? गोयमा । असुरकुमार जाव थणियकुमार ||
1
३०३. असुरकुमारेण भते । जे भविए मणुस्सेसु उववज्जित्तए, से ण भते । केवतिकालट्ठितीएसु उववज्जेज्जा ?
गोयमा ! जहणेण मासपुहत्तद्वितीएसु, उक्कोसेण पुव्वकोडिग्राउएसु उववज्जेज्जा । एव जच्चेव पचिदियतिरिक्खजोणियउद्देसए वत्तव्वया सच्चेव एत्थ वि भाणियव्वा, नवर - जहा तहि जहण्णग तोमुहुत्तट्ठितीएस तहा इह मासपुहत्तट्ठितीसु । परिमाण जहणणेण एक्को वा दो वा तिण्णि वा, उक्कोसेणं सखेज्जा उववज्जति । सेस त चेव १- ६ । एव जाव ईसाणदेवो त्ति । एयाणि चेव नाणत्ताणि । सणकुमारादीया जाव सहस्सारो त्ति जहेव' पचिदियतिरिक्खजोणिउद्देसए, नवर - परिमाण जहण्णेण एक्को वा दो वा तिण्णि वा, उक्कोसेण सखेज्जा उववज्जति । उववाम्रो जहण्णेण वासपुहत्तट्ठितीएसु, उक्कोसेण पुव्वकोडीग्राउएसु उववज्जेज्जा | सेस त चेव । सवेह वासपुहत्त पुव्वकोडीसु करेज्जा। सणकुमारे ठिती चउगुणिया 'अट्ठावीससागरोवमा भवति" माहिदे ताणि चेव सातिरेगाणि, बम्हलोए चत्तालीस, लतए छप्पन्न, महासुक्के प्रसट्ठि सहस्सारे बावर्त्तार सागरोवमाइ । एसा उक्कोसा ठिती भणिया । जहण्णट्ठिति पि चउगुणेज्जा ॥
३०४ प्रणयदेवे ण भते ! जे भविए मणुस्सेसु उववज्जित्तए, से ण भते । केवतिकालट्ठितीएसु उववज्जेज्जा ?
गोयमा । जहणणेणं वासपुहत्तट्ठितीएसु, उक्कोसेण पुव्वकोडीठितीएसु उवव
ज्जेज्जा ॥
३०५ ते ण भते । जीवा एगसमएण केवतिया उववज्जति ? एव जहेव सहस्सारदेवाण वत्तव्वया, नवर - प्रोगाहणा-ठिति प्रणुबधे य जाणेज्जा | सेस त चेव । भवादेसेण जहण्णंण दो भवग्गहणाइ, उक्कोसेण छ भवग्गहणाइ । कालादेसेण
१. भ० २४।२४८- २८२ ।
२. भ० २४।२८५-२६३ ।
३. भ० २४।२६३ ।
४ अट्ठावीस सागरोवमा भवति ( अ, क, ख, ताव, मस) ।