________________
भगवई
८६०
२६६ रयणप्पभपुढविनेरइए ण भते । से भविए मणुस्सेसु उववज्जित्तए, से ण भते ! केवतिकालट्ठितीएसु उववज्जेज्जा ?
गोयमा । जहण्णेणं मासपुहत्तद्वितीएसु, उक्कोसेण पुव्वकोडिग्राउसु । श्रवसेसा वत्तव्वया जहा' पचिदियतिरिक्खजोणिएसु उववज्जतस्स तहेव, नवर-परिमाणे जण एक्को वा दो वा तिण्णि वा, उक्कोसेण सखेज्जा उववज्जति । जहा तर्हि तोमुहुत्तेहि तहा इह मासपुहतेहि सवेह करेज्जा | सेस त
चेव १
जहा रयणप्पभाए 'तहा सक्करप्पभाए वि वत्तव्वया", नवर— - जहणेण वासपुहत्तद्वितीएसु, उक्कोसेण पुव्वकोडी माउसु । श्रोगाहणा-लेस्सा-नाणद्विती- अणुवध- सवेह - नाणत्त च जाणेज्जा जहेव' तिरिक्खजोणियउद्देसए | एव जाव तमापुढविनेरइए ||
२६७. जइ तिरिक्खजोणिएहितो उववज्जति - कि एगिदियतिरिक्खजोणिएहिंतो उववज्जति जाव पचिदियतिरिक्खजोणिएहितो उववज्जति ?
गोयमा । एगिदियतिखिखजोणिएहितो भेदो जहा पचिदियतिरिक्खजोणियउद्देसए, नवर - तेउ-वाऊ पडिसे हेयव्वा । सेस त चेव । जाव*—
1
२८ पुढविक्काइए ण भते । जे भविए मणुस्सेसु उववज्जित्तए, से ण भते । केवति
कालट्ठितीएस उववज्जेज्जा ?
गोयमा ! जहणेण श्रतो मुहुत्तद्वितीएसु उबकोसेण पुव्वकोडीश्राउएसु उबव
ज्जेज्जा ॥
२६६ ते ण भते । जीवा एगसमएण केवतिया उववज्जति ? एव जहेव पचिदियतिरिक्खजोणिएसु उववज्जमाणस्स पुढविवकाइयस्स वत्तव्वया सा चेव इह वि उववज्जमाणस्स भाणियव्वा नवसु वि गमएसु, नवर - ततिय छट्ठ-नवमेसु गमसु परिमाण जहणेण एक्को वा दो वा तिण्णि वा, उक्कोसेण सखेज्जा उववज्जंति । जाहे ग्रप्पणा जहण्णकालद्वितीओ भवति ताहे पढमगमए अज्भवसाणा सत्था वि अप्पसत्या वि वितियगमए अप्पसत्था, ततियगमए पसत्था भवति । स त चेव निरवसेस १-६ ॥
३००
?
जइ ग्राउक्काइए० एव श्राक्कायाणवि । एव वणस्सइकाइयाण वि । एवं जाव चरिदियाण वि । ग्रसण्णिपचिदियतिरिक्खजोणिय सण्णिपचिदियतिरिजोणिय-ग्रसण्णिमणुस्स-सण्णिमणुस्सा य एते सव्वे वि जहा पचिदियतिरिक्ख
१ भ० २४/२४०-२४२ ।
२. वि वत्तव्वया तहा सक्करप्पभाए वि (ञ,
क, व); वि वत्तव्वया तहा सक्करप्पभाए विवत्तव्या ( स ) ।
३ भ० २४ २४३ ।
४. भ० २४।२४५ ।
५. भ० २४।२४७ ।