________________
चउवीसइम सत (एगवीमतिमो उद्देसो)।
८८६ अट्ठ जाव कालादेसेण जहण्णेण अट्ठभागपलिअोवम अतोमुत्तमभहिय, उक्कोसेण चत्तारि पलियोबमाइ चहि पुव्वकोडीहि चउहि य वाससयसहस्सेहि अभहियाइ, एवतियं काल सेवेज्जा, एवतिय काल गतिरागति करेज्जा।
एव नवसु वि गमएसु, नवर-ठिति सवेह च जाणेज्जा १-६।। २६१ जइ वेमाणियदेवेहितो . कि कप्पोवावेमाणिय ०? कप्पातीतावेमाणिय ?
गोयमा । कप्पोवावेमाणिय, नो कप्पातीतावेमाणिय ॥ २६२ जड कप्पोवा जाव सहस्सारकप्पोवगवेमाणियदेवेहितो वि उववज्जति, नो प्राणय
जाव नो अच्चुयकप्पोवावेमाणिय ।। २६३ सोहम्मदेवे ण भंते । जे भविए पचिदियतिरिक्खजोणिएसु उववज्जित्तए, से
ण भते । केवतिकाल द्वितीएसु उववज्जेज्जा ? गोयमा ! जहण्णेण अतोमुहत्तद्वितीएसु, उक्कोसेण पुन्वकोडीग्राउएसु । सेस जहेब' पुढविक्काइयउद्देसए नवसु वि गमएसु, नवर-नवसु वि गमएसु जहण्णेण दो भवग्गहणाइ, उक्कोसेण अट्ठ भवग्गहणाइ । ठिति कालादेस च जाणेज्जा १-६। एव ईसाणदेव वि । एव एएण कमेणं अवसेसा वि जाव सहस्सारदेवेसु उववाएयव्वा, नवर-योगाहणा जहा प्रोगाहणसठाणे, लेस्सा सणकुमार-माहिद-वभलोएसु एगा पम्हलेस्सा, सेसाण एगा सुक्कलेस्सा। वेदे नो इत्थिवेदगा, पुरिसवेदगा, नो नपुसगवेदगा । अाउ-अणुवधा जहा' ठितिपदे । सेस
जहेव ईसाणगाण कायसवेह च जाणेज्जा। २६४. सेव भते । सेव भते । त्ति ।।
एगवीसतिमो उद्देसो २६५ मणुस्सा ण भते । कमोहितो उववज्जति–कि नेरइएहितो उववज्जति जाव
देवेहिंतो उववज्जति ? गोयमा । णेरइएहितो वि उववज्जति 'जाव देवेहितो वि उववज्जति" । एव उववायो जहा पचिदियतिरिक्खजोणिउद्देसए जाव' तमापुढविनेरइएहितो वि उववज्जति, नो अहेसत्तमपुढविनेरइएहितो उववज्जति ॥
१. भ० २४१२१८ । २ प० २१ । ३. प०४।
४ X (अ, क, ख, ता, व, म)। ५ भ० २४/२३८ ।