________________
८८२
भगवई
२४२. सो चेव जहण्णकालद्वितीएसु उववण्णो, जहण्णेणं ग्रतोमुहुत्तट्ठितीएसु, उक्कोसेण वि तोमुहुत्तद्वितीएसु । अवसेस तहेव, नवर -- कालादेसेण जहणेण तहेव, उक्कोसेण चत्तारि सागरोवमाइ चउहि प्रतोमुहुत्तेहि ग्रभहियाइ, एवतियं काल सेवेज्जा, एवतिय काल गतिरागति करेज्जा । एव सेसा वि सत्त गमगा भाणियव्वा जहेव नेरइयउद्देसए सणिपचिदिएहि समं । नेरइयाण 'मज्झिमएसु तिसु गमएसु" पच्छिमएसु यतिसु गमएसु ठितिनाणत्त भवति । स तं चेव । सव्वत्थ ठिति संवेह च जाणेज्जा २ -६ ॥
२४३ सक्करप्पभापुढविनेरइए ण भते ! जे भविए पचिदियतिरिक्खजोणिएसु उववज्जित्तए० ? एव जहा रयणप्पभाए नव गमगा तहेव सक्करप्पभाए वि, नवरसरीरोगाहणा जहा' ओगाहणसठाणे । तिण्णि नाणा तिण्णि श्रण्णाणा नियम । ठिती अणुवधा पुव्वभणिया । एव नव वि गमगा उवजुजिऊण भाणियव्वा १-९ । एव जाव छट्ठपुढवी, नवर - प्रोगाहणा - लेस्सा - ठिति प्रणुवधा सवेहो य जाणि
यव्वा ॥
?
२४४ आहेसत्तमपुढवीनेरइए ण भते । जे भविए पचिदियतिरिक्खजोणिएसु उववज्जित्तए० एव चेव नव गमगा, नवरं - ग्रोगाहणा-लेस्सा - ठिति प्रणुवधा जाणियव्वा । सवेहो भवादेसेण जहण्णेणं दो भवग्गहणाइ, उक्कोसेण छ०भवग्गहणाइ | कालादेसेण जहण्णेण बावीस सागरोवमाइ ग्रंतोमुहुत्तमव्भहियाइ उक्को सेणं छावट्ठि सागरोवमाइ तिहिं पुव्वकोडीहिं प्रभहियाइ, एवतिय काल सेवेज्जा, एवतिय काल गतिरागत करेज्जा । आदिल्लएसु छसु वि गमएसु जहणेण दो भवग्गहणाइ, उक्कोसेण छ भवग्गहणाइ । पच्छिल्लएसु तिसु गमएसु जहणेण दो भवग्गहणाइ, उक्कोसेण चत्तारि भवग्गहणाइ । लद्धी नवसु वि गमएसु जहा पढमगमए, नवर–ठितीविसेसो कालादेसो य वितियगमएसु जहण्णेण बावीस सागरोवमाइ अतोमुहुत्तमम्भहियाइ, उक्कोसेण छावट्ठि सागरोवमाइ तिहिं
तोमुहुतेहिं प्रभहियाइ, एवतिय काल सेवेज्जा, एवतिय काल गतिरागति करेज्जा । तइयगमए जहणेण बावीस सागरोवमाइ पुव्वकोडीए प्रभहियाइ, उक्कोसेण छार्वाट्ठ सागरोवमाइ तिहिं पुव्वकोडीहि प्रब्भहियाइ । चउत्थगमए जहण्णेण वावीस सागरोवमाइ तो मुहुत्तमम्भहियाइ, उक्कोसेण छावट्ठि सागरोवमाइ तिहि पुव्वकोडीहिं ग्रव्भहियाइ । पचमगमए जहण्णेण वावीस सागरोवमाइ अतोमुहुत्तमब्भहियाइ, उक्कोसेण छाट्ठ सागरोवमाइ तिहिं प्रतोमुहुत्ते हिं अब्भहियाइ । छट्ठगमए जहण्णेण बावीस सागरोवमाइ पुव्व कोडीहिं प्रब्भहियाइ । १. मज्झिमएस गमएसु ( अ ), मज्झिमएस य २ प० २१ ।
३. ओगाहरणासठाणे ( अ, म) |
तिसुगमसु (क, व), मज्झिमगमएसु (ख, ता), मज्झमएसु यतिसु वि गमएस ( स ) ।