________________
चउवीसइमं सत (वीसइमो उद्देसो)
८८३ उक्कोसेणं छावटुिं सागरोवमाइं तिहिं पुव्वकोडीहिं अव्भहियाइं । सत्तमगमए जहण्णेणं तेत्तीस सागरोवमाइ अतोमुहुत्तमभहियाइ, उक्कोसेण छावढि सागरोवमाइं दोहि पुबकोडीहिं अभहियाइ । अट्ठमगमए जहण्णेण तेत्तीस सागरोवमाइं अंतोमुहुत्तमभहियाइ, उक्कोसेणं छावट्ठि सागरोवमाइं दोहिं अंतोमुहुत्तेहिं अन्भहियाइं । नवमगमए जहण्णेण तेत्तीसं सागरोवमाइ पुव्वकोडीहिं अभहियाइ, उक्कोसेणं छावद्धि सागरोवमाइ दोहिं पुवकोडीहिं अभिहियाइ, एवतियं
काल सेवेज्जा, एवतियं कालं गतिरागतिं करेज्जा १-६।।। २४५ जइ तिरिक्खजोणिएहिंतो उववज्जति–कि एगिदियतिरिक्खजोणिएहितो. ?
एवं उववानो जहा पुढविकाइयउद्देसए जाव'२४६. पुढविकाइए ण भते ! जे भविए पचिंदियतिरिक्खजोणिएसु उववज्जित्तए, से
णं भते । केवतिकालद्वितीएस उववज्जेज्जा ? गोयमा | जहण्णेणं अंतोमुहुत्तद्वितीएसु, उक्कोसेणं पुव्वकोडीग्राउएसु उवव
ज्जेज्जा ॥ २४७ ते ण भते ! जीवा एगसमएण केवतिया उववज्जति ? एव परिमाणादीया
अणुवंधपज्जवसाणा जच्चेव अप्पणो सट्ठाणे वत्तव्वया सच्चेव पचिदियतिरिक्खजोणिएसु वि उववज्जमाणस्स भाणियव्वा, नवरं नवसु वि गमएसु परिमाणे जहण्णेण एक्को वा दो वा तिण्णि वा, उक्कोसेण सखेज्जा वा असखेज्जा वा उववज्जति । भवादेसेण वि नवसु वि गमएस जहण्णेण दो भवग्गहणाइ, उक्को
सेण अट्ठ भवग्गहणाइ । सेसं तं चेव । कालादेसेण उभयो ठितीए करेज्जा १-६।। २४८. जड आउक्काइएहिंतो उववज्जति० ? एव ग्राउक्काइयाण वि। एव जाव
चरिदिया उववाएयव्वा, नवर-सव्वत्थ अप्पणो लद्धी भाणियव्वा । नवसु वि गमएसु भवादेसेण जहण्णेण दो भवग्गहणाइ, उक्कोसेण अट्ठ भवग्गहणाइ । कालादेसेण उभओ ठिति करेज्जा सव्वेसि सव्वगमएसु । जहेव पुढविक्काइएसु
उववज्जमाणाण लद्धी तहेव सव्वत्थ ठिति सवेहं च जाणेज्जा १-६।। २४६ जड पचिदियतिरिक्खजोणिएहितो उववज्जंति-किं सण्णिपचिदियतिरिक्खजो
णिएहिंतो उववज्जति ? असण्णिपचिदियतिरिक्खजोणिएहितो उववज्जति ? गोयमा ! सण्णिपंचिदिय, असण्णिपचिदिय, भेनो जहेव पुढविक्काइएसु उवव
ज्जमाणस्स जाव'-- २५० असण्णिपंचिदियतिरिक्खजोणिए ण भते । जे भविए पचिंदियतिरिक्खजोणिएस
उववज्जित्तए, से ण भते । केवतिकालद्वितीएसु उववज्जेज्जा ? गोयमा । जहण्णेण अतोमुत्तद्वितीएसु, उक्कोसेण पलिओवमस्स असंखेज्जइ
भागट्टितीएसु उववज्जेज्जा ।। १. भ९ २४।१६४,१६५ ।
२. भ० २४११६२।