________________
चउवीसइम सतं (वीसइमो उद्देसो)
८८१
वीसइमो उद्देसो
२३७ पचिदियतिरिक्खजोणिया ण भते । कनोहितो उववज्जति - किं नेरइएहिंतो उववज्जति ? तिरिक्खजोणिएहिंतो उववज्जति ? मणुस्सेहितो देवेहितो उववज्जति ?
गोयमा | नेरइएहिंतो उववज्जति, तिरिक्खजोणिएहितो, मणुस्सेहिंतो वि, देवहितो वि उववज्जति ॥
२३८ जड़ नेरइएहितो उववज्जति - कि रयणप्पभपुढविने रइए हितो उववज्जति जाव आहेसत्तमपुढविने रइए हितो स्ववज्जति ?
गोयमा ! रयणप्पभपुढविने रइएहितो उववज्जति जाव ग्रसत्तमपुढविनेरइएहितो उववज्जति ॥
२३६ रयणप्पभपुढविनेरइए ण भते । जे भविए पचिदियतिरिक्ख जोणिएसु उववज्जित्तए, सेण भते । केवतिकालट्ठितीएसु उववज्जेज्जा ?
गोयमा । जहणेण प्रतोमुहुत्तट्ठितीएस, उक्कोसेण पुव्वकोडिग्राउएसु उवव
ज्जेज्जा ॥
२४० ते ण भते । जीवा एगसमएण केवडया उववज्जति ? एव जहा' असुरकुमाराण वत्तव्वया, नवर—संघयणे पोग्गला अणिट्ठा ग्रकता जाव परिणमति । श्रोगाहा दुविहा पण्णत्ता त जहा - भवधारणिज्जा उत्तरवेउव्विया य । तत्थ सा भवधारणिज्जा सा जहणणेण ग्रगुलस्स ग्रसखेज्जइभाग, उक्कोसेणं सत्त धणू तिणि रयणी छच्चगुलाइ । तत्थ ण जा सा उत्तरवेउव्विया सा जहण गुलस्स सखेज्जइभाग, उक्कोसेण पण्णरस धणूइ अड्ढाइज्जाश्रो रयणी ॥
२४१ तेसि ण भते । जीवाणं सरीरगा किसठिया पण्णत्ता
?
गोयमा । दुविहा पण्णत्ता, त जहा - भवधारणिज्जा य, उत्तरवेउब्विया य । तत्थ ण जे ते भवधारणिज्जा ते हुडसठिया पण्णत्ता । तत्थ ण जे ते उत्तरवेउव्विया ते वि हुडसठिया पण्णत्ता । एगा काउलेस्सा पण्णत्ता । समुग्धाया चत्तारि । नो इत्थिवेदगा, नो पुरिसवेदगा, नपुसगवेदगा । ठिती जहण्णेण दसवाससहस्साइ, उक्कोसेण सागरोवम । एव श्रणुवधो वि । सेस तहेव । भवादेसेण जहणेण दो भवग्गहणाइ, उक्कोसेण ग्रटु भवग्गहणाड । कालादेसेण जहण्णेण दसवाससहस्साइ अतोमुहुत्तमव्भहियाइ, उक्कोसेण चत्तारि सागरोवमाइ चउहि पुत्र्वकोडीह भहियाइ, एवतिय काल सेवेज्जा, एवतिय काल गतिरागति करेज्जा १ ॥
१. भ० २४।२०७, २०८ ।