________________
८५६
भगवई
चेव कमेणं चउगुणा कायव्वा। वालुयप्पभाए पुढवीए अट्ठावीसं सागरोवमाइ चउगुणिया भवति, पकप्पभाए चत्तालीस, धूमप्पभाए अटुट्टि, तमाए अट्ठासीइ । सघयणाइ-वालुयप्पभाए पचविहसघयणी, त जहा-वइरोसहनारायसघयणी जाव' खीलियासंघयणी, पकप्पभाए चउव्विहसघयणी, धूमप्पभाए तिविहसघयणी, तमाए दुविहसघयणी, तं जहा-वइरोसभनारायसघयणी य,
उसभनारायसघयणी य, सेस त चव ।। ८० पज्जत्तसखेज्जवासाउयसण्णिपचिदियतिरिक्खजोणिए' ण भते । जे भविए
अहेसत्तमाए पुढवीए नेरइएमु उववज्जित्तए, से ण भते । केवतिकालद्वितीएसु उववज्जेज्जा? गोयमा । जहण्णेण वावीससागरोवमट्टितीएसु, उक्कोसेण तेत्तीससागरोवम
द्वितीएसु उववज्जेज्जा ।। ८१. ते ण भते । जीवा एगसमएण केवतिया उववज्जति ? एव जहेव रयणप्पभाए
नव गमका, लद्धी वि सच्चेव, नवर-वडरोसभनारायसघयणो। इत्यिवेदगा न उववज्जति, सेस त चेव जाव' अणुवधो त्ति । सवेहो भवादेसेण जहण्णेण तिण्णि भवग्गहणाइ, उक्कोसेण सत्त भवग्गहणाइ । कालादेसेण जहण्णेण वावीस सागरोवमाइ दोहि अतोमुत्तेहि अभहियाइ, उक्कोसेण छावट्टि सागरोवमाइ चउहिं पुवकोडीहि अमहियाइ, एवतिय काल सेवेज्जा, एवतिय काल गतिरा
गतिं करेज्जा १॥ ८२. सो चेव जहण्णकाल द्वितीएसु उववण्णो, सच्चेव वत्तव्वया जाव भवादेसो त्ति ।
कालादेसेण जहण्णेण कालादेसो वि तहेव जाव' चउहि पुव्वकोडोहिं अभहि
याइ, एवंतिय काल सेवेज्जा, एवतिय काल गतिरागति करेज्जा २ ॥ ८३ सो चेव उक्कोसकाल द्वितीएसु उववण्णो, सच्चेव लद्धी जाव' अणुवधो त्ति ।
भवादेसेण जहण्णेण तिण्णि भवग्गहणाइ, उक्कोसेण पच भवग्गहणाइ । कालादेसेण जहण्णेण तेत्तीस सागरोवमाइ दोहि अतोमुहुत्तेहि अभिहियाइ, उक्कोसेण छाट्ठि सागरोवमाड तिहि पुव्वकोडीहि अमहियाइ, एवतिय काल सेवेज्जा,
एवतिय काल गतिरागति करेज्जा ३ ॥ ८४ सो चेव अप्पणा जहण्णकाल द्वितीयो जानो, सच्चेव रयणप्पभपुढविजहण्णकाल
द्वितीयवत्तव्वया भाणियव्वा जाव' भवादेसो त्ति, नवर-पढम सघयण, नो इत्यिवेदगा। भवादेसेण जहण्णण तिण्णि भवग्गहणाइ, उक्कोसेण सत्त भवग्गह
१. ठा०६।३०।
४ भ० २४१५८-६२ । २. कोलिया(अ)।
५. भ० २४१६३,६४ । ३. ० बानाउन जाव तिरिवाजोणिए (अ, क, ६ भ० २४/६५ । उ, ता, व, म, स)।
७ भ० २४१६६,६७ ।