________________
चउवीसइम सत (पढमो उद्देसो)
णाइ। कालादेमेण जहण्णेण वावीस सागरोवमाइ दोहि अतोमुहुत्तेहि अव्भहियाड, उक्कोसेण छावट्टि सागरोवमाइ चउहि अतोमुहुत्तेहि अमहियाइ, एवतिय
काल सेवेज्जा, एवतिय काल गतिरागति करेज्जा ४ ॥ ८५ सो चेव जहण्णकालद्वितीएम उववण्णो, एव सो चेव च उत्थो गमयो निरवसेसो
भाणियव्वो जाव' कालादेसो त्ति ५ ।। ८६. सो चेव उक्कोसकालटिनीएमु उववण्णो, सच्चेव लद्धी जाव' अणुबधो त्ति । भवा
देमेण जहण्णेण तिण्णि भवग्गहणाइ, उक्कोसेण पच भवग्गहणाइ, कालादेसेण जहण्णेण तेनीस सागरोवमाड दोहि अतोमुहुत्तेहि अमहियाइ, उक्कोसेण छावट्टि सागरोवमाइ तिहि अतोमुहुत्तेहि अभहियाड, एवतिय काल सेवेज्जा, एवतिय काल गतिरागति करेज्जा ६ ॥ सो चेव अप्पणा उक्कोसकाल द्वितीयो जहण्णण वावीससागरोवमद्वितीएसु,
उक्कोसेण तेत्तीससागरोवमद्वितीएसु उववज्जेज्जा ॥ ८८ ते ण भते । जीवा एगसमएण केवतिया उववज्जति ? अवसेसा सच्चेव
सत्तमपुढविपढमगमवत्तव्वया भाणियव्वा जाव' भवादेसो त्ति, नवर-ठिती अणुवघो य जहण्णेण पुवकोडी, उक्कोसेण वि पुवकोडी, सेस त चेव । कालादेसेण जहण्णेण बावोस सागरोवमाइ दोहि पुव्वकोडीहिं अभहियाइ, उक्कोसेण छावट्ठि सागरोवमाइ चउहि पुवकोडीहि अमहियाइ, एवतिय
काल सेवेज्जा, एवतिय काल गतिरागति करेज्जा ७ ॥ ८६. सो चेव जहण्णकाल द्वितीएसु उववण्णो, सच्चेव लद्धी सवेहो वि तहेव सत्तम
गमगसरिसो ८ ॥ ६० सो चेव उक्कोसकालद्वितीएसु उववण्णो, 'एस चेव लद्धी जाव' अणुवधो त्ति।
भवादेसैण जहण्णेण तिण्णि भवग्गहणाइ, उक्कोसेण पच भवग्गहणाइ। कालादेसेण जहण्णेण तेत्तीस सागरोवमाइ दोहि पुवकोडीहि अभहियाइ, उक्कोसेण छाट्ठि सागरोवमाइ तिहि पुव्वकोडोहिं अभहियाइ, एवतिय काल सेवेज्जा,
एवतिय काल गतिरागति करेज्जा है ।। ६१ जइ मणुस्सेहितो उववज्जति-किं सण्णिमणुस्सेहितो उववज्जति ? असण्णि
मणुस्सेहितो उववज्जति ?
गोयमा | सण्णिमणुस्सेहितो उववज्जति, नो असण्णिमणुस्सेहितो उववज्जति ।। १२ जइ सण्णिमणुस्से हितो उववज्जति-कि सखेज्जवासाउयसण्णिमणुस्सेहितो
१. भ० २४८४ । २ भ० २४१८४। ३. भ० २४.८१।
४. भ०२४८७,८८ । ५ एव सच्चेव (अ)। ६. भ० २४१८७,८८ ।