________________
७६
चउवीसइम सत (पढमो उद्देसो)
८५५ ७४ सो चेव जहण्णकालट्ठितीएसु उववण्णो जहण्णेण दसवाससहस्सद्वितीएसु,
उक्कोसेण वि दसवाससहस्सद्वितीएसु उववज्जेज्जा ॥ ७५ ते ण भते । जोवा एगसमएण केवतिया उववज्जति ? सो चेव सत्तमो गमत्रो
निरवसेसो भाणियन्वो जाव' भवादेसो त्ति। कालादेसेण जहण्णेण पुव्वकोडी दसहि वाससहस्सेहिं अमहिया, उक्कोसेण चत्तारि पुव्वकोडीओ चत्तालीसाए वाससहस्सेहि अभहियायो, एवतिय काल सेवेज्जा, एवतिय काल गतिरागति करेज्जा ८ ॥ उक्कोसकाल द्वितीयपज्जत्तसखेज्जवासाउयसण्णिपचिंदियतिरिक्खजोणिए ण भते । जे भविए उक्कोसकालट्ठितीएसु' रयणप्पभापुढविने रइएसु° उववज्जित्तए, से ण भते ! केवतिकालद्वितीएसु उववज्जेज्जा ? गोयमा । जहण्णेण सागरोवमद्वितीएसु, उक्कोसेण वि सागरोवमट्टितीएसु
उववज्जेज्जा। ७७ ते ण भते | जीवा एगसमएण केवतिया उववज्जति ? सो चेव सत्तमगमत्रो
निरवमेसो भाणियवो जाव' भवादेसो त्ति। कालादेसेण जहण्णण सागरोवम पुवकोडीए अभहिय, उक्कोसेण चत्तारि सागरोवमाइ चहिं पुव्वकोडीहि अभहियाइ, एवतिय काल सेवेज्जा, एवतिय काल गतिरागति करेज्जा । एव एते नव गमका । उक्खेव-निक्खेवरो नवसु वि जहेव' असण्णीण ।। पज्जत्तसखेज्जवासाउयसण्णिपचिदियतिरिक्खजोणिए ण भते । जे भविए सक्करप्पभाए पुढवीए नेरइएसु उववज्जित्तए, से ण भते । केवतिकालद्वितीएसु उववज्जेज्जा? गोयमा । जहण्णेण सागरोवमट्टितीएसु, उक्कोसेणं तिसागरोवमद्वितीएसु
उववज्जेज्जा। ७६ ते ण भते । जीवा एगसमएण केवतिया उववज्जति ? एव जहेव रयणप्पभाए
उववज्जतगस्स लद्धी सच्चेव निरवसेसा भाणियव्वा जाव' भवादेसो त्ति । कालादेसेण जहण्णेण सागरोवम अतोमुहुत्तमव्भहिय, उक्कोसेण वारस सागरोवमाइ चउहि पुवकोडीहिं अभहियाइ, एवतिय काल सेवेज्जा, एवतिय काल गतिरागति करेज्जा । एव रयणप्पभपुढविगमसरिसा नव वि गमगा भाणियव्वा, नवर-सव्वगमएसु वि नेरइयद्विती-सवेहेसु सागरोवमा भाणियव्वा, एव जाव
छट्ठपुढवि त्ति, नवर-नेरइयठिई जा जत्थ पुढवीए जहण्णुक्कोसिया सा तेण १. भ० २४१७३।
४ भ० २४/७३ । २. °पज्जत्त जाव तिरिक्खजोरिणए (अ, क, ५. अस शि-प्रकरण ४ सूत्रात् ५३ पर्यन्त विद्यते। ख, ता, ब, म, स)।
६ भ० २४१५८-६२ । ३. स० पा०-उक्कोसकालद्वितीएसु जाव
उववज्जित्तए।
७८