________________
पन्नरसमं सत
४७
विहरामि ॥
४५. तीसे ण नालदाए वाहिरियाए दूरसामते, एत्थ ण कोल्लाए नाम सणिवेसे होत्था--सण्णिवेसवण्णो' । तत्थ ण कोल्लाए सण्णिवेसे बहुले नाम माहणे परिवसड-ग्रड्ढे जाव' बहुजणस्स अपरिभूए, रिउव्वेय जाव' बभण्णएसु परिव्वायएस य नयेसु सुपरिनिट्ठिए यावि होत्था ॥
४६ तए ण से बहुले माहणे कत्तियचा उम्मासियपाडिवगसि विउलेण महुघयम जुत्तेण परमण्णेण माहणे यामेत्या ||
६६३
नालदं वाहिरियं मज्भंमज्भेण निग्गच्छामि, निग्गच्छित्ता जेणेव ततुवायसाला तेणेव उवागच्छामि, उवागच्छिता चउत्थ मासखमण उवसपज्जित्ताण
o
५०
तण ग्रह गोयमा । चउत्थ- मासखमणपारणगसि ततुवायसाला पडिनिक्खिमामि, पडिनिक्खमित्ता नालद बाहिरिय मज्झमज्भेण निग्गच्छामि, निग्गच्छित्ता जेणेव कोल्लाए सण्णिवेसे तेणेव उवागच्छामि, उवागच्छित्ता कोल्लाए मण्णिवेसे उच्च-नीय'- मज्झिमाइ कुलाइ घरसमुदाणस्स भिक्खायरियाए • अडमाणे वहुलस्स माहणस्स गिह श्रणुप्पविट्ठे ॥
o
४८ तण से बहुले माहणे मम एज्जमाण पासइ, पासित्ता हटुटुचित्तमाणदिए दिए पी मणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए खिप्पामेव ग्रासगाग्रो अभट्ठेइ, भुट्टेत्ता पायपीढाओ पन्चोरुहर, पच्चोरुहित्ता पाउयाओ
मुइ, प्रमुत्ता एगसाडिय उत्तरासग करेइ, करेत्ता अजलिमउलियहत्थे मम सत्तट्ठपयाइ अणुगच्छइ, अणुगच्छित्ता मम तिक्खुत्तो प्रायाहिण-पयाहिण करेइ, करेत्ता मम वदइ नमसइ, वदित्ता नमसित्ता मम विउलेण महुघयस जुत्तेण परमण्णेण पडिलाभेस्सामित्ति तुटु, पडिलाभेमाणे वि तुट्ठे, पडिलाभिते विट्ठे ॥
४६ तएण तस्स बहुलस्स माहणस्म तेण दव्वसुद्वेण दायगसुद्धेण पडिगाहगसुद्धेण तिविण तिकरणसुद्वेण दाणेण मए पडिलाभिए समाणे देवाउए निवद्धे, ससारे परित्तीकए, हिसि य से इमाइ पच दिव्वाइ पाउब्भूयाइ, त जहा - वसुधारा वुट्ठा, दसद्धवणे कुसुमे निवातिए, चेलुक्वेवे कए, ग्राहयात्री देवदुदुभी, अतरा वियण आगासे ग्रहो दाणे, ग्रहो दाणे त्ति घुट्टे ॥
तए ण रायगिहे नगरे सिंघाडग-तिग- चउक्क चच्चर- चउम्मुह - महापह-पहेसु
१. भ० १५।१५ ।
२ भ० २६४ |
३ भ० २१२४ ।
४. स० पा०--नीय जाव अडमाणे !
५ स० पा० -- तहेव जाव मम विउलेण महुघयसजुत्तेण परमण्णेणं पडिलाभेस्सामीति तुटु सेस जहा विजयम्स जाव बहुले माहणे २ ।