________________
६६४
भगवई बहुजणो अण्णमण्णस्स एवमाइक्खइ एवं भासइ एवं पण्णवेड एव परुवेड-धन्ने ण देवाणुप्पिया ! बहुले माहणे, कयत्थे ण देवाणु पिप्या ! बहुले माहणे, कयपुण्णे ण देवाणुप्पिया | वहुले माहणे, कयलक्खणे ण देवाणुप्पिया । बहुले माहणे, कया ण लोया देवाणुप्पियो । बहुलस्स माहणस्स, सुलद्धे ण देवाणप्पिया ! माणुस्सए जम्मजीवियफले वहुलस्स माहणस्स, जस्स ण गिहसि तहारवे साधू साधुरूवे पडिलाभिए समाणे इमाइ पच दिव्वाइ पाउन्भूयाइ, त जहावसुधारा वुट्टा जाव अहो दाणे, अहो दाणे त्ति घट्टे, त धन्ने कयत्ये कयपूण्णे कयलक्खणे, कया ण लोया, सुलद्धे माणुस्सए जम्मजीवियफले बहुलस्स
माहणस्स, वहुलस्स माहणस्स ।। ५१ तए ण से गोसाले मखलिपुत्ते मम तंतुवायसालाए अपासमाणे रायगिहे नगरे
सभितरवाहिरियाए मम सव्वनो समता मग्गण-गवेसण करेड, मम कत्थवि' सुर्ति वा खुति वा पत्ति वा अलभमाणे जेणेव ततुवायसाला तेणेव उवागच्छड, उवागच्छित्ता साडियायो य पाडियाओ' य कुडियायो य वाहणायो' य चित्तफलग च माहणे अायामेइ, पायामेत्ता सउत्तरोट्ठ भड' कारेइ, कारेत्ता ततुवायसालानो पडिनिक्खमइ, पडिनिक्खमित्ता नालद वाहिरिय मज्झमझेण
निग्गच्छइ, निग्गच्छित्ता जेणेव कोल्लाए सण्णिवेसे तेणेव उवागच्छइ ।। ५२ तए ण तस्स कोल्लागस्स सण्णिवेसस्स बहिया वहुजणो अण्णमण्णस्स एवमा
इक्खइ जाव परूवेइ-धन्ने ण देवाणुप्पिया । बहुले माहणे, ५ कयत्थे ण देवाणुप्पिया । वहुले माहणे, कयपुण्णे ण देवाणुप्पिया । वहले माहणे, कयलक्खणे ण देवाणुप्पिया । वहुले माहणे, कया ण लोया देवाणुप्पिया। बहुलस्स माहणस्स, सुलद्धे ण देवाणुप्पिया | माणुस्सए जम्म जीवियफले
बहुलस्स माहणस्स, वहुलस्स माहणस्स ॥ गोसालस्स सिस्सरूवेरण अंगीकरण-पदं ५३. तए ण तस्स गोसालस्स मखलिपुत्तस्स बहुजणस्स अतिय एयमट्र सोच्चा निसम्म
अयमेयारूवे अज्झथिए चितिए पत्थिए मणोगए सकप्पे° समुप्पज्जित्थाजारिसिया ण मम धम्मायरियस्स धम्मोवदेसगस्स समणस्स भगवनो महावीरस्स इड्ढी जुती" जसे वले वीरिए पुरिसक्कार-परक्कमे लद्धे पत्ते अभिसमण्णागए, नो खलु अत्थि तारिसिया अण्णस्स कस्सइ तहारूवस्स समणस्स वा माह
णस्स वा इड्ढी जुती 'जसे वले वीरिए पुरिसक्कार -परक्कमे लद्धे पत्ते १. कत्थति (अ, क, ख, व, म), कत्थइ (ता)। ५. स० पा०-त चेव जाव जीवियफले । २ X (ता), भडियाओ (वृपा)।
६ स० पा०--अज्झत्थिए जाव समुप्पज्जित्था। ३ पाहणाओ (क, ख, ता, व, म)। ७ जुत्ती (क, व, म)। ४. मुड (अ, ता)।
८ स० पा०-जती जाव परक्कमे ।