________________
६६०
भगवई
तिक्खुत्तो याहिण -पयाहिण करेड, करेत्ता मम वदइ नमसर, वदित्ता नमसित्ता मम एव वयासी - तुभे ण भते । मम धम्मायरिया, ग्रहणं तुभ धम्मतेवासी ॥
२६ तए ण ग्रह गोयमा । गोसालस्स मग्वलिपुत्तस्स एयमट्ट नो ग्राहामि, नो परिजाणामि, तुसिणीए सचिट्ठामि ॥
दोच्च-मासखमण-पदं
३० तए ण ग्रह गोयमा । रायगिहाम्रो नगराम्रो पडिनिक्खमामि, पडिनिक्स मित्ता नालद वाहिरियं मज्झमज्भेण निग्गच्छामि, निग्गच्छित्ता जेणेव ततुवायसाला', तेणेव उवागच्छामि, उवागच्छित्ता दोच्च मासखमण उवमपज्जित्ताण विहरामि ||
३१. तए ण ग्रह गोयमा ! दोच्च' - मासखमणपारणगसि ततुवायसालाग्र पडिनिक्खमामि, पडिनिक्खमित्ता नालद बाहिरिय मज्झमज्भेण निग्गच्छामि, निग्गच्छित्ता जेणेव रायगिहे नगरे' 'तेणेव उवागच्छामि, उवागच्छित्ता रायगिहे नगरे उच्च-नीय-मज्झिमाइ कुलाइ घरसमुदाणस्स भिक्खायरियाए ग्रडमाणे प्राणदस्स गाहावइस्स हि श्रणुपविट्ठे ||
३२
तएण से ग्राणदे गाहावई मम एज्जमाण पासइ, "पासित्ता हट्टतुदुचित्तमाण दिए दिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए खिप्पामेव श्रासणा ग्रभुट्ठेड, ग्रव्भुट्टेत्ता पायपीढाम्रो पच्चोरुहड, पच्चोरुहित्ता पाउयाश्रो ग्रोमुयइ, ग्रोमुइत्ता एगसाडिय उत्तरासग करेइ, करेत्ता प्रजलिमउलियहत्ये मम सत्तट्ठपयाइ प्रणुगच्छड, अणुगच्छित्ता मम तिक्खुत्तो आयाहिण -पयाहिण करेड, करेत्ता मम वदइ नमसइ, वदित्ता नमसित्ता मम विउलाए खज्जगविहीए पडिलाभेस्सामित्ति तुट्ठे, पडिला भेमाणे वि तुट्टे, पडिलाभिते वि तु ॥ ३३. तए ण तस्स आणदस्स गाहावइस्स तेण दव्वसुद्धेण दायगसुद्धेण पडिगाहगसुद्धेण तिविण तिकरणसुद्धेण दाणेण मए पडिलाभिए समाणे देवाउए निवद्धे, ससारे परित्तीकए, गिहसि य से इमाइ पच दिव्वाइ पाउन्भूयाइ, त जहा - वसुधारा बुट्ठा, दसद्धवणे कुसुमे निवातिए, चेलुक्खेवे कए, ग्राहयाओ देवदुदुभीओ, अतरावियण आगासे अहो दाणे, अहो दाणे त्ति घुट्टे ॥ ३४ तए ण रायगिहे नगरे सिघाडग-तिग- चउक्क - चच्चर-
र- चउम्मुह- महापह-पहेसु
o
o
१. ततवाय • (ता) सर्वत्र । २. मासवण (ता) ।
३ दोच्च ( अ, क, व, म, स) । ४ मासक्खमसि (ता, व, म, स ) ।
५ स० पा० - नगरे जाव अडमारणे ।
६ स० पा० - एव जहेव विजयस्स नवर मम विजलाए खज्जगविहीए पडिलाभेस्सामित्ति तुटु सेस त चेव जाव तच्च ।