SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ ६०९ तेरसम सत (छट्ठो उद्देमो) ६७ चमरे णं भते । असुरिंदे असुरकुमारराया चमरचचे आवासे वसहिं उवेति ? नो इणढे समढे ॥ ६८ से केण खाइ अटेण भते । एव वुच्चइ-चमरचचे आवासे, चमरचचे आवासे ? गोयमा । से जहानामए-इह मणुस्सलोगसि उवगारियलेणाइ.वा, उज्जाणियलेणाइ वा, णिज्जाणियलेणाइ वा, धारावारियलेणाइ' वा, तत्थ ण बहवे मणुस्सा य मणुस्सीओ य प्रासयति सयति चिट्ठति निसीयति तुयट्टति हसति रमति ललति कीलति कित्तति मोहेति पुरा पोराणाण सुचिण्णाण सुपरक्कताण सुभाण कडाण कम्माण कल्लाणाण ° कल्लाणफलवित्तिविसेस पच्चणुब्भवमाणा विहरति, अण्णत्थ पुण वसहि उवेति । एवामेव गोयमा । चमरस्स असुरिदस्स असुरकुमाररण्णो चमरचचे आवासे केवल किड्डा-रतिपत्तिय, अण्णत्थ पुण वसहिं उवेति । से तेण?ण' गोयमा । एव वुच्चइ-चमरचचे आवासे, चमर चचे आवासे। ६६ सेव भते । सेव भते । त्ति जाव* विहरइ । १०० तए ण समणे भगव महावीरे अण्णया कयाइ रायगिहाप्रो नगराओ गुण सिलाओं •चेइयानो पडिनिक्खमइ, पडिनिक्खमित्ता बहिया जणवयविहार • विहरइ ।। उद्दायणकहा-पदं १०१. तेण कालेण तेण समएण चपा नाम नयरी होत्था-वण्णो ' । पुण्णभद्दे चेइए वण्णो । तए ण समणे भगव महावीरे अण्णदा कदाइ पुव्वाणुपुवि चरमाणे "गामाणुगाम दूइज्जमाणे सुहसुहेण ° विहरमाणे जेणेव चपा नगरी जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छइ, उवागच्छित्ता प्रहापडिरूव प्रोग्गह अोगिण्हइ अोगिण्हित्ता सजमेण तवसा अप्पाण भावेमाणे • विहरइ ।। १०२ तेण कालेण तेण समएण सिंधूसोवोरेसु" जणवएसु वीतीभए" नाम नगरे होत्था -वण्णो "। तस्स ण वीतीभयस्स नगरस्स बहिया उत्तरपुरत्यिमे दिसीभाए, १. वारधारिय ° (अ, क, म), धारवारिय ० ६ ओ० सू० १ । (ख, व), धारिवारिय ° (स)। ७ ओ० सू० २-१३ । २. सं० पा०-जहा रायप्पसेणइज्जे जाव ८ स० पा०-चरमाणे जाव विहरमाणे । कल्लाण ० । 8 स० पा०-उवागच्छित्ता जाव विहरइ । ३. स० पा० -तेण?ण जाव आवासे । १० सिंधु (स)। ४ भ० ११५१ । ११ वीभवे (ता), 'विदर्भ' ति केचित् (वृ) । ५. स० पा०–गुणसिलाओ जाव विहरइ। १२ ओ० सू० १ ।
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy