________________
भगवई एत्थ णं मियवणें नाम उज्जाणे होत्था-सव्वोउय-पुप्फ-फलसमिद्धे-वण्णयो। तत्थ ण वीतीभए नगरे उद्दायणे' नाम राया होत्था--महयाहिमवत-महत-मलयमदर-महिंदसारे-वण्णो ' । तस्स ण उद्दायणस्स रण्णो पउमावती नाम देवी होत्था-सुकुमालपाणिपाया-वण्णो । तस्स ण उद्दायणस्स रण्णो पभावती नाम देवी होत्था-वण्णओ जाव' विहरइ। तस्स ण उद्दायणस्स रण्णो पुत्ते पभावतीए देवीए अत्तए अभीयी' नाम कुमारे होत्था-सुकुमाल' पाणिपाए अहीण-पडिपुण्ण- पचिंदिय-सरीरे लक्खण-वजण-गुणोववेए माणुम्माण-पमाणपडिपुण्ण-सुजायसव्वग-सुदरगे ससिसोमाकारे कते पियदसणे सुरूवे पडिरूवे। से ण अभीयी कुमारे जुवराया वि होत्था-उद्दायणस्स रण्णो रज्जं च रटु च बल च वाहण च कोस च कोट्ठार च पुर च अतेउर च सयमेव पच्चुवेक्खमाणे -पच्चुवेक्खमाणे विहरइ । तस्स ण उद्दायणस्स रण्णो नियए भाइणेज्जे केसी नाम कुमारे होत्या-सुकुमालपाणिपाए जाव सुरूवे । से ण उद्दायणे राया सिंधूसोवीरप्पामोक्खाण सोलसण्ह जणवयाण, वीतीभयप्पामोक्खाण तिण्ह तेसट्ठीण नगरागरसयाण', महसेणप्पामोक्खाण दसण्ह राईण वद्धमउडाण विदिन्नछत्त-चामर-वालवीयणाण, अण्णेसि च बहूण राईसर-तलवर- माडवियकोडविय-इन्भ-सेट्ठि-सेणावइ ° -सत्थवाहप्पभिईण आहेवच्च पोरेवच्चं सामित्तं भट्टित्त आणा-ईसर-सेणावच्च ° कारेमाणे पालेमाणे समणोवासए अभिगयजी
वाजोवे जाव अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाण भावेमाणे विहरइ ।। १०३. तए ण से उद्दायणे राया अण्णया कयाइ जेणेव पोसहसाला तेणेव' उवागच्छइ,
जहा सखे जाव" पोसहिए बभचारी अोमुक्कमणिसुवण्णे ववगयमाला-वण्णगविलेवणे निक्खित्तसत्थ-मुसले एगे अबिइए दव्भसथारोवगए पक्खिय पोसह
पडिजागरमाणे विहरइ॥ १०४. तए ण तस्स उद्दायणस्स रणो पुव्वरत्तावरत्तकालसमयसि धम्मजागरिय
जागरमाणस्स अयमेयारूवे अज्झत्थिए" चितिए पत्थिए मणोगए सकप्पे
१. भ० ११५७ ।
८ भायणेज्जे (अ, ख, म)। २ ओदायणे (अ), उदायणे (स) सर्वत्र । ६ नगरसयाण (अ, व, म, वृपा)। ३. प्रो० सू० १४ ।
१०. स० पा०-तलवर जाव सत्यवाह° । ४. ओ० सू० १५।
११. स० पा०—पोरेवच्च जाव कारेमाणे । ५. ओ० सू० १५।
१२ भ० ३।९४ । ६. अभीति (अ, स,)।
१३ भ० १२।६। ७. सं० पा०-जहा सिवभद्दे जाव पच्चुवेक्ख- १४ स० पा०-अज्झत्थिए जाव समुप्पज्जित्था ।
माणे।