________________
६०८
भगवई
छट्ठो उद्देसो
संतर-निरतर - उववज्जणादि-पदं
I
६५. रायगिहे जाव' एव वयासी - सतर भते । नेरइया उववज्जति ? निरंतरं नेरइया उववज्जति ?
गोयमा । संतर पि नेरइया उववज्जति, निरंतर पि नेरइया उववज्जति । एव असुरकुमारा वि । एव जहा गगेये तहेव दो दडगा जाव' संतर पिवेमाणिया चयति, निरतर पिवेमाणिया चयति ।
चमरचंच - श्रावास-पद
६६. कहि ण भंते । चमरस्स असुरिदस्स असुरकुमाररण्णों चमरचचें' नाम ग्रावासे पण्णत्ते ?
गोयमा | जबुद्दीवे दीवे मदरस्स पव्वयस्स दाहिणे ण तिरियमसखेज्जे दीवस - मुद्दे - एव जहा वितियसए सभाउद्देसए वत्तव्वया सच्चेव अपरिसेसा नेयव्वा' । तीसे ण चमरचचाए रायहाणीए दाहिणपच्चत्थिमे ण छक्कोडिसए पणपन्न च कोडीओ ‘पणतीसं च सयसहस्साइ" पन्नास च सहस्साइ अरुणोदगसमुद्द तिरियं वीइवइत्ता, एत्थ ण चमरस्स असुरिदस्स असुरकुमाररण्णो चमरचचे नाम आवासे पण्णत्ते–चउरासीइ जोयणसहस्साइ आयाम विक्खभेणं, दो जोयणसयसहस्सा पन्नट्ठि च सहस्साइ छच्च बत्तीसे जोयणसए किचि विसेसाहिए परिक्खेवेण । से ण एगेणं पागारेण सव्वम्रो समता सपरिक्खित्ते । से ण पागारे दिवड्ढं जोयणसय उड्ढं उच्चत्तेण, एवं चमरचचाए रायहाणीए वत्तव्वया भाणियन्वा सभाविहूणा जाव' चत्तारि पासायपतीम्रो ।
१ भ० १४- १० ।
२. भ० ६८०-८५ ।
३ अमुररण्णो ( अ, ता, म, स ) ।
४. चमरचचा (अ, क, ख, ता, व, म, स) 1 ५. भ० २।११८-१२१, नेयव्वा, नवर - इम नाणत्त जाव तिगिच्छकूडस्स उप्पायपव्वयस्स चमरचचाए रायहाणीए चमरचचस्स आवासपव्वयस्स, अण्णेसि च बहूण सेस त चैव जाव तेरस य अगुलाइ अर्द्धगुल च किंचि विमेसा हिया परिक्लेवेण ( अ, क, ख, ता,
व म स ); अस्मिन् द्वितीयशतकस्य सभाख्योद्देशकस्य समर्पणमस्ति । एतत्समर्पणानुसारेण द्वितीयगतकस्य, 'जंबुद्दीवप्प - मारणा' एतावत्पर्यन्त पाठोत्र समायोजनार्ह, किन्तु 'नवर इम नारणत्त' अस्याभिप्रायो नावगम्यते । 'नेयव्वा' अत. परवर्तिपाठो नावश्यक. प्रतिभाति, तेनासौ पाठान्तरत्वेन स्वीकृत |
६. त चेव जात्र ( अ, क, ख, ता, व ) 1 ७. भ० २।१२१ ।