________________
वारसम सत (नत्रम उद्देसो)
१६५ सेकेणट्टे भते । एव वुच्चइ – नरदेवा - नरदेवा ?
गोमा । जे इमे रायाणो चाउरतचक्कवट्टी' उप्पण्णसमत्तचक्करयणप्पहाणा 'नवनिहिपणो समिद्धकोंसा वत्तीस रायवर सहस्साणुयातमग्गा" सागरवरमेहलाहिवडणो मणुस्सिदा । से तेणट्टेण' 'गोयमा । एव वच्चइ० – नरदेवानरदेवा ||
१६६ सेकेणट्टेण भते । एव वुच्चइ - धम्मदेवा-धम्मदेवा ?
गोमा । जे इमे अणगारा भगवतो रियासमिया' जाव' गुत्तबभयारी । से तेणट्टे' गोयमा । एव वुच्चड - धम्मदेवा-धम्मदेवा ॥
o
१६७ सेकेणट्टे भते । एव वुच्चइ - देवातिदेवा' - देवातिदेवा ?
गोयमा । जे इमे रहता भगवतो' उप्पण्णनाण-दसणधरा" रहा जिणा केवली तीयपच्चुप्पन्नमणागयवियाणया सव्वण्णू • सव्वदरिसी । से तेणट्टेण" • गोयमा । एव वुच्चइ ० – देवातिदेवा देवातिदेवा ॥ १६८ सेकेणट्टेण भते । एव वुच्चइ - भावदेवा - भावदेवा ?
गोयमा । जे इमे भवणवइ-वाणमतर- जोइस - वेमाणिया देवा देवगतिनामगोयाइ कम्माइ वेदेति । से तेणट्टेण" गोयमा । एव वुच्चइ ० - भावदेवाभावदेवा ॥
O
पच विह- देवाणं उववाय-पदं
१६६. भवियदव्वदेवा ण भते । कोहिंतो उववज्जति - किं नेरइएहिंतो उववज्जति ? तिरिक्ख - मणुस्स - देवेहिंतो उववज्जति ?
T
गोयमा । नेरइएहितो उववज्जति, तिरिक्ख मणुस्स - देवे हितो वि उववज्जति । भेदो जहा वक्कतीए सव्वेसु उववाएयव्वा जाव" प्रणुत्तरोववाइय त्ति, नवरप्रसखेज्जवासाउयग्रकम्मभूमगत रदीवगसव्वट्टसिद्धवज्ज जाव अपराजियदेवेहितो वि रववज्जति" ॥
१ ते यस्माद् इति वाक्यशेप ( वृ ) । २ चिन्हाङ्कित पाठो वृत्ती नास्ति व्याख्यात ।
३ स० पा०- - तेरणट्टेण जाव नरदेवा ।
४ ते यस्माद् इति वाक्यशेष ( वृ) । ५ इरिया ० ( क ) ।
६ भ० २।५५ ।
७ स० पा०० - तेरराट्ठे जाव धम्म |
८ देवाधिदेवा ( अ, क, व, म, स) ।
५७७
भगवता (ख, व, म), ते यस्मात् (बृ.) ।
१० स० पा० - उप्पन्ननारदसरणधरा
सव्व ।
о
११ स० पा०-- तेणट्टेण जाव देवाति । १२ ते यस्मात् (वृ) ।
१३ स० पा० - तेणट्टेण जाव भाव •
१४ प० ६ ।
-१५
जाव
उववज्जति नो सव्वट्टसिद्धदेवे हितो उववज्जति (क, ख, ता, - - ) ।