________________
भगवई
५७८
१७०. नरदेवा णं भते । कोहिंतो उववज्जंति - किं ने रइएहितो - पुच्छा | गोयमा ! नेरइएहितो उववज्जति, नो तिरिक्खजोणिएहितो, नो मणुस्मेहितो, देवहितो वि उववज्जति ॥
-----
१७१ जइ नेरइएहितो उववज्जति किं रयणप्पभापुढविने रडएहितो उववज्जति जाव अहेसत्तमापुढविने रइएहिंतो उववज्जति ?
गोयमा । रयणप्पभापुढविने रइए हितो उववज्जंति, नो सक्करप्पभापुढविनेरइहितो जाव नो ग्रसत्तमापुढविने रइएहितो उववज्जति ॥
१७२ जइ देवेहितो उववज्जति किं भवणवासिदेवेहितो उववज्जति ? वाणमतरजोइसिय-वेमाणियदेवे हितो उववज्जति ?
गोयमा । भवणवासिदेवेहितो वि उववज्जति, वाणमतरदेवेहितो, एवं सव्वदेवेसु उववाएयव्वा, वक्कतीए भेदेण जाव' सव्वट्टसिद्धत्ति ॥
१७३. धम्मदेवा णं भते । कोहितो उववज्जति – कि नेरइएहितो उववज्जतिपुच्छा ।
एव वक्कतीभेदेण सव्वेसु उववाएयव्वा जाव सव्वट्टसिद्धत्ति, नवर-तमग्रहेसत्तम-तेउ-वाउ-ग्रसखेज्जवासाउयग्रकम्मभूमग प्रतरदीवगवज्जेसु ॥ १७४ देवातिदेवा ण भते । कोहिंतो उववज्जति - किं नेरइएहितो उववज्जतिपुच्छा ।
गोयमा ! नेरइएहिंतो उववज्जति, नो तिरिक्खजोणिएहितो, नो मण्णुस्सेहितो, देवहितो वि उववज्जति ॥
१७५. जइ नेरइएहिंतो ? एव तिसु पुढवीसु उववज्जति, सेसाग्रो खोडेयव्वाओ ।। १७६ जइ देवेहिंतो ? वेमाणिएसु सव्वेसु उववज्जति जाव सव्वट्टसिद्धत्ति, सेसा खोडेयव्वा ॥
१७७. भावदेवा णं भंते ! कोहिंतो उववज्जति ? एव जहा वक्कतीए भवणवासीणं उववाओ तहा भाणियव्वो ।
पंच विह- देवाणं ठिइ-पद
१७८. भवियदव्वदेवाणं भते ! केवतिय काल ठिती पण्णत्ता ?
गोयमा | जहण्णेण अतोमुहुत्तं, उक्कोसेण तिणि पविमाई ॥ १७६. नरदेवाण – पुच्छा।
गोयमा ! जहण्णेणं सत्त वाससयाइ, उक्कोसेण चउरासीइ पुव्वसयसहस्साइं ॥ १८० धम्मदेवाण – पुच्छा ।
गोयमा । जहण्णेण प्रतोमुहुत्त, उक्कोसेण देसूणा पुव्वकोडी ॥
१. प०६ ।