________________
५७६
भगवई
निव्वया निग्गुणा निम्मेरा निप्पच्चक्खाण-पोसहोववासा कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोस' सागरोवमट्टितीयसि नरगंसि नेरइयत्ताए उववज्जेज्जा ?
समणे भगव महावीरे वागरेइ-उववज्जमाणे उववन्ने त्ति वत्तव्वं सिया ॥ १६० अह भते । सीहे वग्घे, वगे, दीविए अच्छे, तरच्छे °, परस्सरे-एए ण
निस्सीला निव्वया निग्गुणा निम्मेरा निप्पच्चक्खाण-पोसहोववासा कालमासे काल किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोस सागरोवमट्टितीयसि नरगंसि नेरइयत्ताए उववज्जेज्जा ? समणे भगव महावीरे वागरेइ-उववज्जमाणे उववन्ने त्ति° वत्तव्व सिया ॥ अह भते ढके कके विलए मदुए सिखी-एए ण निस्सीला "निव्वया निग्गुणा निम्मेरा निप्पच्चक्खाण-पोसहोववासा कालमासे काल किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोसं सागरोवमद्वितीयंसि नरगसि नेरइयत्ताए उववज्जेज्जा?
समणे भगव महावीरे वागरेइ-उववज्जमाणे उववन्ने त्ति वत्तव्व सिया ।। १६२. सेव भते । सेव भते । त्ति जाव' विहरइ ।।
नवमो उद्देसो पंचविह-देव-पदं १६३ कतिविहा णं भते ! देवा पण्णत्ता ?
गोयमा । पचविहा देवा पण्णत्ता, त जहा-भवियदव्वदेवा, नरदेवा, धम्मदेवा,
देवातिदेवा', भावदेवा ॥ १६४. से केण?ण भते ! एव वुच्चइ-भवियदव्वदेवा-भवियदव्वदेवा ?
गोयमा । जे भविए' पचिदियतिरिक्खजोणिए वा मणुस्से वा देवेसु उववज्जित्तए । से तेणटेण गोयमा ! एव वुच्चइ--भवियदव्वदेवा-भवियदव्वदेवा ॥
१. उक्कोसेण (क)। २. स० पा०-जहा ओसप्पिणी उद्देसए जाव
परस्सरे । ३ सं० पा०—एव चेव जाव वत्तव्व । ४. पिलए (अ, ख, ता, स)। ५. स० पा०-सेसं त चेव जाव वत्तव्व ।
६. भ० ११५१ । ७. देवाधिदेवा (अ, क, व, म, स); 'देवाहिदेव'
त्ति क्वचिद् दृश्यते (वृ) । ८. इह जातो एकवचनमतो वहुवचनार्थे व्याख्ये
यम् (वृ)। ते यस्माद्भाविदेवभावा इति गम्यम् (व) ।