SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ ५२० भगवई देवाणुप्पिया | पभावती देवी अज्ज तंसि तारिसगसि वाराघरसि जाव' सीहं सुविणे पासित्ता ण पडिबुद्धा, तण्ण देवाणुप्पिया | एयस्स अोरालस्स जाव' महासुविणस्स के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ? १४२ तए ण ते सुविणलक्खणपाढगा वलस्स रणो अतिय एयम? सोच्चा निसम्म हट्ठतुट्टा त सुविण प्रोगिण्हति, प्रोगिण्हित्ता ईहं अणुप्पविसति, अणुप्पविसित्ता तस्स सुविणस्स अत्थोग्गहण करेति करेत्ता अण्णमण्णेण राद्धि संचालति', सचालेत्ता तस्स सुविणस्स लट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्टा अभिगयट्ठा वलस्स रण्णो पुरो सुविणसत्थाइ उच्चारमाणा-उच्चारेमाणा एव वयासी-एवं खलु देवाणुप्पिया ! अम्ह सुविणसत्यसि वायालीस सुविणा, तीस महामुविणाबावरि सव्वसुविणा दिट्ठा। तत्थ ण देवाणुप्पिया । तित्यगरमायरो वा चक्कवट्रिमायरो वा तित्थगरसि वा चक्कट्टिसि वा गभ वक्कममाणसि एएसि तीसाए महासुविणाण इमे चोद्दस महासुविणे पासित्ता ण पडिबुज्झति, त जहा___ गय उसह सीह अभिसेय दाम ससि दिणयर झय कभ । पउमसर सागर विमाणभवण' रयणुच्चय सिहि च ॥१॥ वासुदेवमायरो वासुदेव सि गव्भ वक्कममाणसि एएसि चोदसण्ह महासुविणाणं अण्णयरे सत्त महासुविणे पासित्ता ण पडिवुज्झति । बलदेवमायरो बलदेवंसि गव्भ वक्कममाणसि एएसि चोद्दसण्ह महासुविणाण अण्णयरे चत्तारि महामुविणे पासित्ता ण पडिबुज्झति । मडलियमायरो मडलियसि गभ वक्कममाणसि एएसि ण चोइसण्ह महासुविणाण अण्णयर एग महामुविण पासित्ता ण पडिबुज्झति । इमे य ण देवाणुप्पिया ! पभावतीए देवीए एगे महासुविणे दिटे, त अोराले ण देवाणप्पिया | पभावतीए देवीए सुविणे दिट्टे जाव' आरोग्ग-तुदि•दीहाउ कल्लाण -मगल्लकारए ण देवाणुप्पिया । पभावतीए देवीए सुविणे दिदे, अत्थलाभो देवाणुप्पिया | भोगलाभो देवाणुप्पिया। पुत्तलाभो देवाणुप्पिया | रज्जलाभो देवाणुप्पिया | एव खलु देवाणुप्पिया। पभावती देवी नवण्ह मासाण बहुपडिपुण्णाण" 'अट्ठमाण य राइदियाण° वीइक्कताणं तुम्ह कुलकेउ जाव" देवकुमारसमप्पभ दारग पयाहिति । १. भ० ११।१३३॥ नरकात् तन्माता भवनमिति (व)। २. भ० ११११३३॥ ७ इह च गाथाया केपुचित्पदेष्वनुस्वारस्याश्रवण ३ सलवति (ता)। गाथाऽनुलोम्याद् दृश्यम् (वृ)। ४. वसह (क, ता, म)। ८. भ० ११११३४। ५ पदुमसर (ता)। ६ स० पा०—तुट्ठि जाव मंगल्लकारए । ६ 'विमाणभवण' त्ति एकमेव, तत्र विमाना- १०. स० पा०-बहुपडिपुण्णाण जाव वीइक्कताण। कार भवन विमानभवन, अथवा देवलोका- ११ भ० ११११३४। द्योऽवतरति तन्माता विमान पश्यति यस्तु
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy