________________
एक्कारस सतं (एक्कारसमो उद्देसो)
से वि य ण दारए उम्मुक्कवालभावे' •विण्णय-परिणयमेत्ते जोव्वणगमणुप्पत्ते सूरे वीरे विक्कते वित्थिण्ण - विउलवल- वाहणे ' रज्जवई राया भविस्सइ, अणगारे वा भावियप्पा । त ओराले ण देवाणुप्पिया । पभावतीए देवीए सुविणे दिट्ठे जाव आरोग्ग-तुट्ठ- दीहाउ-कल्लाण'- मगल्लकारए पभावतीए देवीए सुविदिट्ठे ॥
०
I o
१४३ तएण से वले राया सुविणलक्खणपाढगाण अतिए एयमट्ठ सोच्चा निसम्म हट्ठतुट्टे करयल' परिग्गहिय दसनह सिरसावत्त मत्थर ग्रजलि • कट्टु ते सुविणलक्खणपाढगे एव वयासी - एवमेय देवाणुप्पिया' | तहमेय देवाणुप्पिया 1 अवितहमेय देवाणुप्पिया । ग्रसदिद्धमेय देवाणुप्पिया ! इच्छियमेय देवाणुप्पिया | पडिच्छियमेय देवाणुप्पिया । इच्छिय-पडिच्छियमेय देवाणुप्पिया I से जय तुभे वह त्ति कट्टु त सुविण सम्म पडिच्छइ', पडिच्छित्ता सुविण - लक्खणपाढए विउलेण असण - पाण- खाइम साइम- पुप्फ-वत्थ-गध-मल्लालकारेण सक्कारेइ सम्माणेइ, सक्कारेत्ता सम्माणेत्ता विउल जीवियारिह पीइदाण दलयइ, दलयित्ता पडिविसज्जेइ, पडिविसज्जेत्ता सीहासणाओ अब्भुट्ठेइ, ग्रव्भुट्टेत्ता जेणेव पभावती देवी तेणेव उवागच्छइ, उवागच्छित्ता पभावति देवि ताहि इट्ठाह जाव' मिय-महु र सस्सिरीयाहि वग्गूहि सलवमाणे - सलवमाणे एव वयासी - एव खलु देवाणुप्पिए । सुविणसत्यसि वायालीस सुविणा, तीस महासुविणा - बावर्त्तारि सव्वसुविणा दिट्ठा । तत्थ ण देवाणुप्पिए । तित्थगरमायरो वा चक्कवट्टिमायरो वा तित्थगरसि वा चक्कवट्टिसि वा गव्भ वक्कममासि सि तीसा महासुविणाण इमे चोदस महासुविणे पासित्ता ण पडिबुज्झति तं चेव जाव' मडलियमायरो मडलियसि गव्भ वक्कममाणसि एएसि ण चोद्दसह महासुविणाण ग्रण्णयर एग महासुविण पासित्ता ण पडिबुज्झति । इमे यण तुमे देवाणुप्पिए । एगे महासुविणे दिट्ठे, त प्रोराले ण तुमे देवी । सुविणे दिट्ठे जाव' रज्जवई राया भविस्सर, अणगारे वा भावियप्पा, त ओराले ण तुमे देवी । सुविणे दिट्ठे जाव आरोग्ग-तुट्ठि - दीहाउ - कल्लाण - म गल्लकारए ण तुमे देवी । सुविदिट्ठेत्ति कट्टु पभावति देवि ताहि इट्ठाहिं जाव मिय-महुरसस्सिरीयाहि वग्गूहिं दोच्च पि तच्च पि प्रणुबूहइ ॥
I
१. स० पा० - उम्म क्कवालभावे जाव रज्जवई ।
२. स० पा०—कल्लाण जाव दिट्ठे ।
५२१
३ स० पा०—करयल जाव कट्टु । ४ स० पा० – देवाणु प्पिया जाव से । ५. सपच्छिइ (क, ता, म, स ) ।
६ भ० ११ । १३४|
७. भ० ११।१४२ ।
८. भ० ११।१४२ ।
६. भ० ११।१३४|