________________
.
एक्कारसं सत(दसमो उद्देसो)
घडत्ताए चिट्ठति ? अत्थि ण भते । अण्णमण्णस्स किंचि आबाह वा वाबाह वा उप्पायति ? छविच्छेद वा करेति ?
नो इणढे समढे ।। ११२ से केणद्वेण भते । एव वुच्चइ-लोगस्स ण एगम्मि आगासपदेसे जे एगिदिय
पदेसा जाव अण्णमण्णघडत्ताए चिट्ठति, नत्थि ण भते । अण्णमण्णस्स किंचि आबाह वा' 'वावाह वा उप्पायति ? छविच्छेद वा° करेति ? गोयमा | से जहानामए नट्टिया सिया-सिंगारागारचारुवेसा' 'सगय-गयहसिय-भणिय-चेद्रिय-विलास-सललिय-सलाव-निउणजुत्तोवयारकुसला सुदरथणजघण-वयण-कर-चरण-नयण-लावण्ण-रूव-जोव्वण-विलास ° कलिया रगट्टाणसि जणसयाउलसि (जणसहस्साउलसि ?) जणसयसहस्साउल सि बत्तीसइविहस्स नट्टस्स अण्णयर नट्टविहिं उवदसेज्जा, से नूण गोयमा । ते पेच्छगा त नट्टिय अणिमिसाए दिट्ठीए सव्वश्रो समता समभिलोएति ? हता समभिलोएति। ताप्रो ण गोयमा ! दिट्ठीयो तसि नट्टियसि सव्वो समता सन्निपडियायो ? हता सन्निपडियायो। अत्थि ण गोयमा । ताओ दिट्ठीओ तीसे नट्टियाए किंचि वि पाबाह वा वावाह वा उप्पायति ? छविच्छेद वा करेति ? । नो इण? समठे। . 'सा वा” नट्टिया तासिं दिट्ठीण किंचि आबाह वा वाबाह वा उप्पाएति ? छविच्छेद वा करेइ ? नो इणढे समढे । ताप्रो वा दिट्ठीओ अण्णमण्णाए दिट्ठीए किचि आबाह वा वाबाह वा उप्पाएति ? छविच्छेद वा करेंति? नो इणटे समढे। से तेणद्वेण गोयमा । एव वुच्चइ- लोगस्स ण एगम्मि आगासपदेसे जे एगिदियपदेसा जाव अण्णमण्णघडत्ताए चिट्ठति, नत्थि णं अण्णमण्णस्स आबाह वा वाबाह वा उप्पायति °, छविच्छेद वा करेति ॥ लोगस्स ण भते एगम्मि आगासपदेसे जहण्णपए जीवपदेसाण, उक्कोसपए जीवपदेसाण सव्वजीवाण य कयरे कयरेहितो' 'अप्पा वा? बहुया वा ? तुल्ला वा?विसेसाहिया वा ? -
१. स० पा०-आवाह वा जाव करेति। ४. अहवा सा (अ, स)। २. स० पा०---सिंगारागारचारुवेसा जाव ५ स० पा०-त चेव जाव छविच्छेद । कलिया।
६. सं० पा०-क्रयरेहितो जाव विसेसाहिया । ३. सन्निवडियाओ (अ)।