________________
भगवई तेण कालेण तेण समएण दस देवा महिड्ढिया 'जाव' महासोक्खा जवुद्दीवे दीवे मदरे पव्वए मदरचलिय सव्वो समता सपरिक्खित्ताणं सचिट्रेज्जा, अहे ण अट्र दिसाकुमारीयो महत्तरियाओ अट्ट बलिपिडे गहाय माणसुत्तरस्स पव्वयस्स चउसु वि दिसासु चउसु वि विदिसासु वहियाभिमुहीमो ठिच्चा ते अट्ट बलिपिंडे जमगसमग बहियाभिमुहे' पक्खिवेज्जा। पभू ण गोयमा । तो एगमेगे देवे ते अट्ठ बलिपिडे धरणितलममपत्ते खिप्पामेव पडिसाहरित्तए। ते ण गोयमा । देवा ताए उक्किदाए 'तुरियाए चवलाए चडाए जइणाए छेयाए सीहाए सिग्याए उद्धयाए दिव्वाए देवगईए लोगते ठिच्चा असम्भावपट्टवणाए एगे देवे पुरत्थाभिमुहे पयाते, एगे देवे दाहिणपुरत्थाभिमुहे पयाते, ५०एगे देवे दाहिणाभिमुहे पयाते, एगे देवे दाहिणपच्चत्थाभिमुहे पयाते, एगे देवे पच्चत्थाभिमुहे पयाते, एगे देवे पच्चत्थउत्तराभिमुहे पयाते, एगे देवे उत्तराभिमुहे पयाते एगे देवे° उत्तरपुरत्थाभिमुहे पयाते, एगे देवे उड्ढाभिमूहे पयाते, एगे देवे अहोभिमहे पयाते। तेण कालेण तेण समएण वाससयसहस्साउए दारए पयाते। तए ण तस्स दारगस्स अम्मापियरो पहीणा भवति, नो चेव ण ते देवा अलोयत सपाउणति । "तए ण तस्स दारगस्स आउए पहीणे भवति, नो चेव ण ते देवा अलोयत सपाउणंति । तए ण तस्स दारगस्स अट्ठिमिजा पहीणा भवति, नो चेव ण ते देवा अलोयत सपाउणति । तए ण तस्स दारगस्स आसत्तमे वि कुलवसे पहीणे भवति, नो चेव ण ते देवा अलोयत सपाउणति । तए ण तस्स दारगस्स नामगोए वि पहीणे भवति, नो चेव ण ते देवा अलोयंत सपाउणति । ० तेसि ण भते । देवाण किं गए वहुए ? अगए वहुए ? गोयमा । नो गए बहुए, अगए वहुए, गयानो से अगए अणंतगुणे, अगयाग्रो से गए अणतभागे।
अलोए ण गोयमा ! एमहालए पण्णत्ते ।। लोगागासे जीवपदेस-पदं १११.. लोगस्स ण भते । एगम्मि आगासपदेसे जे एगिदियपदेसा जाव पचिदियपदेसा
अणिदियपदेसा अण्णमण्णबद्धा अण्णमण्णपुट्ठा 'अण्णमण्णबद्धपुट्ठा ° अण्णमण्ण१. स० पा०-तहेव जाव सपरिक्खित्ताण। अस्माभि पूर्वसूत्रानुसारी पाठ स्वीकृत । २ भ० ३।४।
४ स० पा०-उक्किट्ठाए जाव देवगईए। ३. वाहियाभिमुहीओ (अ, क, ता, ब, म, स), ५ स० पा०--एव जाव उतर ।
अस्य पूर्ववर्तिलोकसूत्रे 'बहियामुहे' इति ६ स० पा०-त चेव जाव तेसि। - पाठोस्ति । अत्र सदृशे एव प्रकरणे केनचिद् ७. स० पा०-अण्णमण्णपुट्ठा जाव अण्णमण्ण लिपिदोषादिकारणेन । परिवर्तनः दृश्यते ।