________________
भगवई नाणदसणे' समुप्पन्ने, एव खलु अस्सि लोए सत्त दीवा सत्त समुद्दा °, तेण पर
वोच्छिन्ना दीवा य समुद्दा य । से कहमेय मन्ने एव ? ७४ तेणं कालेण तेण समएण सामो समोसढे, परिसा' निग्गया। धम्मो कहियो
परिसा पडिगया। ७५. तेण कालेण तेण समएण समणस्स भगवो महावीरस्स जेटे अतेवासी इदभूई
नाम अणगारे जहा बितियसए नियंठुद्देसए जाव' घरसमुदाणस्स भिक्खायरियाए अडमाणे वहुजणसई निसामेइ, बहुजणो अण्णमण्णस्स एवमाइक्खइ जाव एव परूवेइ-एव खलु देवाणुप्पिया | सिवे रायरिसि एवमाइक्खइ जाव' एव परूवेइ-अत्थि ण देवाणुप्पिया । मम अतिसेसे नाणदसणे समुप्पन्ने, एव खलु अस्सि लोए सत्त दीवा सत्त समुद्दा, तेण पर ° वोच्छिन्ना दीवा य समुद्दा
य । से कहमेय मन्ने एवं ? ७६. तए ण भगव गोयमे बहुजणस्स अतिय एयम? सोच्चा निसम्म जायसड्ढे
५.जाव' समणं भगव महावीरं वदइ नमसइ, वदित्ता नमसित्ता एव वदासीएव खलु भंते | अह तुन्भेहिं अन्भणुण्णाए समाणे हत्थिणापुरे नयरे उच्चनीय-मज्झिमाणि कुलाणि घरसमुदाणस्स भिक्खायरियाए अडमाणे बहुजणसद्द निसामेमि-एव खलु देवाणुप्पिया | सिवे रायरिसी एवमाइक्खइ जाव परूवेइ -अत्थि ण देवाणप्पिया ! मम अतिसेसे नाणदसणे समुप्पन्ने, एव खलु अस्सि
लोए सत्त दीवा सत्त समुद्दा, तेण पर वोच्छिन्ना दीवा य समुद्दा य ।। ७७. से कहमेय भते । एवं ?
गोयमादि । समणे भगव महावीरे भगव गोयम एव वयासी--जण्ण गोयमा ! 'एव खलु एयस्स सिवस्स रायरिसिस्स छ?छट्टेण अणिक्खितेण दिसाचक्कवालेण तवोकम्मेण उड्ढ वाहाम्रो पगिज्झिय-पगिज्झिय सूराभिमुहस्स आयावणभूमीए
आयावेमाणस्स पगइभद्दयाए पगइउवसतयाए पगइपयणुकोहमाणमायालोभयाए मिउमद्दवसपन्नयाए अल्लीणयाए विणीययाए अण्णया कयाइ तयावरणिज्जाण कम्माण खग्रोवसमेण ईहापूहमग्गणगवेसण करेमाणस्स विब्भगे नाम नाणे
१ स० पा०-नाणदसणे जाव तेरण। ३. सं० पा०-परिसा जाव पडिगया। ३. भ०२।१०६-१०६।
४. स० पा०--तं चेव जाव वोच्छिन्ना। ५. स० पा०-जहा नियठद्देसए जाव तेण । ६ भ० २।११०।