________________
एक्कारसं सत (नवमो उद्देसो)
८४६६ उत्तराए दिसाए वेसमणे महाराया पत्थाणे पत्थियं अभिरक्खउ सिव रायरिसिं,
सेस त चेव जाव' तो पच्छा अप्पणा आहारमाहारेइ ।। ७१ तए ण तस्स सिवस्स रायरिसिस्स छट्टछद्रुण अणिक्खित्तेण दिसाचक्कवालेण'
तवोकम्मेण उड्ढ बाहाम्रो पगिज्झिय-पगिझिय सूराभिमुहस्स पायावणभूमीए° पायावेमाणस्स पगइभद्दयाए 'पगइउवसतयाए पगइपयणकोहमाणमायालोभयाए मिउमद्दवसपन्नयाए अल्लीणयाए° विणीययाए अण्णया कयाइ तयावरणिज्जाणं कम्माण खोवसमेण ईहापूहमग्गणगवेसण करेमाणस्स विब्भगे नाम नाणे समुप्पन्ने । से ण तेण विन्भगनाणण समुप्पन्नण पासति
अस्सि लोए सत्त दीवे सत्त समुद्दे, तेण पर न जाणइ, न पासइ । ७२ तए ण तस्स सिवस्स रायरिसिस्स अयमेयारूवे अज्झत्थिए' चितिए पत्थिए
मणोगए सकप्पे समुप्पज्जित्था-अस्थि ण मम अतिसेसे नाणदसणे समुप्पन्ने, एवं खलु अस्सि लोए सत्त दीवा सत्त समुद्दा, तेण पर वोच्छिन्ना दीवा य समुद्दा य-एव सपेहेइ, सपेहेत्ता पायावणभूमीओ पच्चोरुहइ, पच्चोरुहित्ता वागलवत्थनियत्थे जेणेव सए उडए तेणेव उवागच्छइ, उवागच्छित्ता सुवह लोही-लोहकडाह-कडच्छुय' तबिय तावस भडग किढिण-सकाइयग च गेण्हइ, गेण्हित्ता जेणेव हत्थिणापुरे नगरे जेणेव तावसावसहे तेणेव उवागच्छइ, उवागच्छित्ता भडनिक्खेव करेइ, करेत्ता हत्थिणापुरे नगरे सिंघाडग-तिग''चउक्क-चच्चर-चउम्मुह-महापह-पहेसु बहुजणस्स एवमाइक्खइ जाव एव परूवेइ - अत्थि ण देवाणुप्पिया । मम अतिसेसे नाणदसणे समुप्पन्ने, एव खलु अस्सि लोए' 'सत्त दीवा सत्त समुद्दा, तेण पर वोच्छिन्ना दीवा य
समुद्दा य॥ ७३. तए ण तस्स सिवस्स रायरिसिस्स अतिय एयम? सोच्चा निसम्म हत्यिणापूरे
नगरे सिंघाडग-तिग- चउक्क-चच्चर-चउम्मुह-महापह°-पहेसु बहजणो अण्णमण्णस्स एवमाइक्खइ जाव" परूवेइ-एव खलु देवाणुप्पिया । सिवे रायरिसी एवमाइक्खइ जाव परूवेइ-अत्थि ण देवाणुप्पिया | मम अतिसेसे
१ भ० ११।६४ ।
स० पा० - कडच्छुय जाव भडग । २ स० पा०-दिसाचक्कवालेण जाव आया- ७ स० पा०-तिग जाव पहेसु । वेमारणस्स।
८ भ०११४२० । ३ स० पा०-पगइभद्दयाए जाव विणीययाए। ६ स० पा०-लोए जाव दीवा । ४ अण्णाणे (अ, क, ता, ब, म)।
१० स० पा०-तिग जाव पहेसु । ५ स० पा०-अज्झत्थिए जाव समुप्पज्जित्था । ११. भ० ११४२० । ६ कडुच्छ्य (अ, स), कडेच्छुय (क, ब),