________________
५०१
एक्कारसं सत (नवमो उद्देसो)
समुप्पन्ने ।' 'त चेव सव्व भाणियव्व जाव भडनिक्खेव करेइ, करेत्ता हत्थिणापुरे नगरे सिंघाडग-"तिग-चउक्क-चच्चर-चउम्मुह-महापह-पहेसु बहुजणस्स एवमाइक्खइ जाव एव परूवेइ-अत्थि ण देवाणुप्पिया | मम अतिसेसे नाणदसणे समुप्पन्ने, एव खलु अस्सि लोए सत्त दीवा सत्त समुद्दा, तेण परं वोच्छिन्ना दीवा य ससुद्दा य । तए ण तस्स सिवस्स रायरिसिस्स अतिए एयम? सोच्चा निसम्म 'हत्थिणारे नगरे सिंघाडग-तिग-चउक्क-चच्चर-चउम्मुह-महापह-पहेसु बहुजणो अंण्णमण्णस्स एवमाइक्खइ जाव परूवेइ--एव खलु देवाणुप्पिया । सिवे रायरिसी एवमाइक्खइ जाव परूवेइ-अस्थि ण देवाणुप्पिया । मम प्रतिसेसे नाणदसणे समुप्पन्ने, एव खलु अस्सि लोए सत्त दीवा सत्त समुद्दा °, तेण पर वोच्छिन्ना दीवा य समुद्दा य, तण्ण मिच्छा । अह पुण गोयमा । एवमाइक्खामि जाव परूवेमि-एव खलु जबुद्दीवादीया दीवा, लवणादीया समुद्दा सठाणो एगविहिविहाणा, वित्थारो अणेगविहिविहाणा एव जहा जीवाभिग में जाव" सयभूरमणपज्जवसाणा अस्सि तिरियलोए असखेज्जा दीवसमुद्दा पण्णत्ता
समणाउसो ७८ 'अत्थि ण भते | जबुद्दीवे दीवे दव्वाइ-सवण्णाइ पि, अवण्णाइ पि सगधाइ
पि अगधाइ पि, सरसाइ पि अरसाइ पि, सफासाइ पि अफासाइ पि, अण्णमण्णबद्धाइ अण्णमण्णपुट्ठाइ' 'अण्णमण्णबद्धपुट्ठाइ अण्णमण्ण घडत्ताए चिट्ठति ?
हता अत्थि ॥ ७६. 'अत्थि ण भते । लवणसमुद्दे दन्वाइ-सवण्णाइ पि अवण्णाइ पि, सगधोइं पि
अगधाइ पि, सरसाइ पि अरसाइ पि, सफासाइ पि अफासाइ पि अण्णमण्णबद्धाइ अण्णमण्णपुट्ठाइ अण्णमण्णबद्धपुट्ठाइ अण्णमण्ण ° घडत्ताए चिति ? हता अत्थि" ॥
१ अस्य पाठस्य स्थाने सर्वेपु आदर्शेषु निम्न- सूत्रेण सपादितास्ति । निदिष्ट. पाठोस्ति-से वहुजणे अण्णमण्णस्स २ भ० ११।६३-७२। एवमाइक्खई', किन्तु पौर्वापर्यसमालोचनया ३ स० पा०–त चेव जाव वोच्छिन्ना। नास्य सङ्गतिर्जायते।
४ स० पा०-त चेव जाव तेण । 'से बहुजणे' इत्यादिपाठ 'भडनिक्खेव करेइ' ५ भ० ६।१५९। (७२) अतः उत्तरवर्ती (७३) वर्तते । अस्य ६ स० पा०-अण्णमण्णपुट्ठाइ जाव घडताए। पूर्वविन्यासो नैव युक्त स्यात्। सभाव्यते ७ X (अ, क, व, म)। सक्षेपीकरणे क्वचिद् विपर्यासो जात । ८. F० पा०-अण्णमण्णपुटाइ जाव घडताए। आस्माभिरस्य पाठस्य सङ्गतिरुत्तरवर्तिना ८३ ६. X (ता)।